SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra <] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir द्वितीयं कांडम्. सव्येष्ठदक्षिणस्थौ चः संज्ञा रथकुटुंबिनः ॥ रथिनः स्यंदना रोहा अश्वारोहास्तु सादिनः ॥ ६० ॥ भटा योधाश्र योद्धारः सेनारक्षास्तु सैनिकाः ॥ सेनायां समवेता ये सैन्यास्ते सैनिकाश्च ते ।। ६१ ॥ बलिनो ये सहस्रेण साहसस्ते सहस्रिणः ॥ परिधिस्थः परिचरः सेनानीर्वाहिनीपतिः ।। ६२॥ ight area sat यत्तु मध्ये सकंचुकाः ॥ वनंति तत्सारसनमधिकयो ऽथशीर्षकम् ।। ६३ । १९५ आख्या रथकुटुंबिनः रथं कुटुंबयितुं शीलमस्य यद्वा रथ एव कुटुंबं यस्य सारथेरित्यर्थः । प्राजितारौ । “सव्ये वामे तिष्ठति सव्येष्ठः ।" सव्येष्ठेति ऋदंत इति केचित् । रथिनः स्यंदनारोहाः द्वे रथानारुह्य युध्यताम् | अश्वारोहाः सादिनः द्वे अश्ववार “स्वार” इति प्रसिद्धानाम् ॥ ३० ॥ भटः योधः योद्धा त्रयं योद्धुः । सेनारक्षाः सैनिकाः द्वे सेनारक्षकाणां प्रहरिकादीनां " पारेकरी गस्तकरी इत्यादिख्यातानाम् ।" सेनां रक्षति सैनिकाः । ये सेनायां समवेताः संगतास्ते सैन्याः सैनिका इति च For Private And Personal 1 द्वे ॥ ६१ ॥ ये सहस्रेण बलिनः सैन्यवंतः ते साहस्राः सहस्रिणश्च स्युः द्वे । बलं सैन्यं तदस्ति येषां ते । सहस्रं योद्धारः संत्येषां नायकानां ते । परिधिस्थः परिचरः द्वे सेनानियंतुर्यः समंताच्चरति तस्य दंडनायकस्य “ तलावेदार इति ख्यातस्य । ” परिधौ सेनांते तिष्ठति परिधिस्थः । सेनानीः वाहिनीपतिः द्वे सेनापतेः | सेनान्यौ ॥ ६२ ॥ कंचुकः वारबाणः बाणं वारयति ण्यंतादण् वृणोति वा । राजदतादित्वात्परनिपातः । 66 बाणवार इत्यपि " द्वे सन्नाहस्य चोलकादेः । " क्लीवे तु वारवाणम् । ” सकंचुकाः पुरुषा मध्ये मध्यभागे दाढयर्थं कंचुकापेरि यद्वनंति तत्सारसनं अधिकांगः द्वे “ पचंग पाचंगी वा इति ख्यातस्य । कचि - त्सारसनाधिपांग इति पाठ: । तच्च सारसनं ज्ञेयमधिपांगं निबंधनमिति दुर्ग: । अधिपांगं सारसनमिति कात्यश्च । " शीर्षकम् || ६३ || शीर्षण्यं शिरस्त्रं त्रीणि टोप इति ख्यातस्य । " शीर्षे कं मुखमस्माच्छीर्षकम् । " तनुत्रं वर्भ दंशनं उरच्छदः कंकटकः जगरः " जागर इत्यपि " कवचः सप्तकं कवचस्य चिलखत इति लोक 66
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy