SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १९२ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [क्षत्रियवर्गः आस्कंदितं धौरितकं रेचिंतं वल्गितं तम् ॥ ४८ ॥ गतयो मूः पंच धारा घोणा तु प्रोथमस्त्रियाम् ॥ कविका तु खलीनो ऽस्त्री शफं क्लीबे खुरः पुमान् ॥४९॥ पुच्छ स्त्री मलांगूले वालहस्तश्र वालधिः ॥ त्रिषूपावृत्तलुठितौ परावृत्ते मुहुर्भुवि ।। ५० ।। याने चत्रिणि युद्धार्थे शतांगः स्यंदनो रथः ॥ असौ पुष्यरथश्रक्रयानं न समराय यत् ॥ ५१ ॥ 66. "" 17 दितमित्यपि मतम् 66 । चातुर्येण युक्ता सरलागतिधरितकम् । धोरितकमिति हेमचंद्रः । तुरकी गामचाल इति प्रसिद्धम् । " मध्यमवेगेन चक्रवङ्क्रमणं रेचितं दुकी चाल इति प्रसिद्धम् ।" अग्रकायं समुल्लस्य कुत्सितस्थलादौ कुंचितास्सं विचलनं वल्गितं “ बाजी चाल इति प्रसिद्धम् । " पूर्वापरोन्नमनतः क्रमादारोपणं लुतं " चौक चाल इति प्रसिद्धम् ॥ ४८ ॥ अश्वस्य घोणा नासिका प्रोथमित्येकम् । (6 पुंसि क्लीवे च । " कविका खलीनः “ खलीनमित्यपि " द्वे लोहादिनिर्मितस्य मुखमध्ये निहितस्य कडियालि “ लगाम इति ख्यातस्य । " कवीत्यप्यन्यत्र । की खलीनम् ।" कवते दंतेन शब्दायते कविका । खे मुखे लीनः खलीनः । शर्फ खुर: " क्षुर इति भरतमालायां " द्वे " सुंभ इति ख्यातस्य । खुरति विलि खति क्ष्मां खुरः ॥ ४९ ॥ पुच्छ: लूमं लांगूलं “ लांगुलमित्यपि " त्रीणि " दांडी इति ख्यातस्य । पुच्छः अस्त्री पुन्नपुंसकम् " । लूममदंतम् । वालहस्त वालाः हस्त इव दंशादिनिवारकत्वात् । वालधिः द्वे केशसमूहयुक्तस्य पुच्छायभागस्य । वालधिः पुमान् । उपावृत्तः लुठितः द्वे श्रमशांत्यर्थं मुहुर्भुवि पार्श्वभ्यां परावृत्तस्य लुठितस्याश्वस्य ॥ ५० ॥ युद्धमर्थः प्रयोजनं यस्य तस्मिन् चक्रयुक्त याने शतांगः स्यंदनः रथः इति त्रयम् । यच्चक्रयुतं यानं समराय युद्धार्थं न भवति असौ पुष्यरथः स्यात् एकं संग्रामं विना यत्रोत्सवादौ सुखेन भ्रमणार्थं क्रीडारथस्य । यथा पुष्यनक्षत्रं सुखकरं तद्वद्रथोपीति पुष्यरथः । अंतस्थमध्यः । “पकारमध्यपाठो पि । तत्र कुसुमाकारत्वात्पुष्पमिव रथ इति विग्रह: "" ॥ ५१ ॥ कर्णीरथः प्रवहणं डयनं “ हयनमित्यपि । हय गतौ " त्रयं स्त्रीणां वाहनार्थं कृत For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy