SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ८] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir हितीयं कांडम्. गंडः कटो मदो दानं वमथुः करशीकरः ॥ कुंभt a fist शिरसस्तयोर्मध्ये विदुः पुमान् ॥ ३७ ॥ तु अवग्रहो ललाटं स्यादीपिका त्वक्षिकूटकम् || अपांगदेश निर्याणं कर्णमूलं तु चूलिका ॥ ३८ ॥ अधः कुंभस्य वाहित्थं प्रतिमानमधो ऽस्य यत् ॥ आसनं स्कंधदेशः स्यात्पद्मकं बिंदुजालकम् ॥ ३९ ॥ पार्श्वभागः पक्षभागो दंतभागस्तु यो ऽग्रतः ॥ पूर्वपचाज्जघादिदेश यात्रावर क्रमात् ॥ १० ॥ तोत्रं वेणुकमालानं बंधस्तंभे ऽथ श्रृंखले || For Private And Personal १८९ हस्तियां दुहितर्यपीति कोशांतरम् || ३६ || हस्तिनो गंडः कपोलः कटः स्यात् । एकम् । मदः दानं द्वे “ मदोदकस्य " वमथुः करशीकरः द्वे करिकरान्निर्गतजलकणस्य | शिरसः पिंडौ कुंभौ स्यातां एकम् । तयोः कुंभयोर्मध्ये आकाशस्थानं विदुः स्यात् एकम् || ३७ || गजस्य ललाटं अवग्रहः " अवग्राह इत्यपि " एकम् । ईषिका " इषीका ईपीका इषिका" अक्षिकूटकं द्वे नेत्रगोलकस्य । हस्तिनः अपांगदेशो निर्याणं एकम् । कर्णस्य मूलं चूलिका स्यात् एकम् । चूलिका नाटकयांगे कर्णमूले तु हस्तिनाम् || ३८ || कुंभस्याधोभागे वाहित्थम् । इदं ललाटस्याप्यधो ज्ञेयं एकम् । अस्य वाहित्यस्याधो भागे दंतर्योर्मध्यं प्रतिमानं स्यात् एकम् । गजस्य स्कंध देश आसनं एकम् । आसनं द्विरदस्कंधे पीठे यात्रानिवेशने इति विश्वः । बिंदुजालकं बिंदु समूहः पद्मकं स्यात् एकम् । पद्ममिव रक्तत्वात्पद्मकम् । हस्तिनो देहे हि प्रायश आरक्तबिंदवः संति ॥ ३९ ॥ गजस्य पार्श्वभागः पक्षभागः स्यात् एकम् । अग्रतो यो भागः स दंतभागः स्यात् एकम् । हस्तिनः पूर्वजंघादिदेशो गात्रं स्थात् । पश्चाज्जंघादिदेशो ऽवरं स्यात् । "पवर्गादिमध्यमपि । अपरं तूत्तरार्धे स्या. त्पश्चाद्भागे च दंतिनामिति विश्वविश्वप्रकाशौ । ” एकैकम् ॥ ४० ॥ तोत्रं वेणुकं "वैणुकं" । वेणुना निर्वृत्तम् । निर्वृत्तेक्षद्यूतादिभ्य इति ठक् । तोत्रं तु प्राजने वैणुके पि चेति मेदिनीविश्वप्रकाशौ ।” द्वे तोदनदंडस्य चावूक पराणा इत्यादिलौकिकप्रसिद्धस्य । बंधनाधारस्तंभे आलानमित्येकम् । शृंखलं अंदुकः अद्यते ऽनेन । अदि बंधने । निगड:
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy