SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ૧૮૬ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य रोपांशु चालिंगे रहस्यं तद्भवे त्रिषु || समौ विसंभविश्वासौ भ्रेषो भ्रंशो यथोचितात् ॥ २३ ॥ अभ्रेषन्यायकल्पास्तु देशरूपं समंजसम् ॥ युक्तमौपयिकं लभ्यं भजमानाभिनीतवत् ॥ २४ ॥ न्याय्यं च त्रिषु षट् संप्रधारणा तु समर्थनम् ॥ अववादस्तु निर्देशो निदेशः शासनं च सः ॥ २५ ॥ शिष्टिश्राज्ञा च संस्था तु मर्यादा धारणा स्थितिः ॥ आगो ऽपराधो मंतुश्र समे दानबंधने ॥ २६ ॥ faurat aur दंड भागधेयः करो वलिः || For Private And Personal [क्षत्रियर्वगः विजनस्य । उपगताः अंशवः किरणाः यत्र । उपांशुर्जपदेशे स्यादुपांशुविजनेऽव्ययमिति । तत्रैकं रहः सांतं क्लीवम् । द्वितीयं रह उपांशु इति च द्वे अलिंगे अव्यये इत्यर्थः । तद्भवे रहोभवे रहस्यमित्येकम् । विसंभः “तालव्यमध्योऽपि । विश्रंभः केfoot विश्वासे प्रणये ऽपि चेति मेदिनी ।" विश्वासः द्वे । यथोचितात्स्वरूपाभ्रंशः पतनं भ्रेष इत्येकम् || २३ || अभ्रेषः न्यायः कल्पः देशरूपं समंजसं पंचकं नीतेः। “प्रशस्तं देशनं देशरूपम् । प्रशंसायां रूपम् । ” युक्तं औपयिकं लभ्यं भजमानं अभिनीतं ॥२४॥न्याय्यं षट् न्यायादनपेतस्य द्रव्यादेः । अभिनीतवदिति वच्छन्दो युक्तादीनां पर्यायत्वद्योतनार्थः । एते षडपि त्रिषु । संप्रधारणा समर्थनं द्वे युक्तायुक्तपरीक्षायाः । अववादः निर्देश: निदेशः शासनम् || २५ || शिष्टि: आज्ञा षट् कर्माज्ञापनस्य | " कार्यमवलंब्य वदनमत्राववादः । " संस्था मर्यादा । मर्येति सीमार्थेऽव्ययम् तत्रादीयते सा । धारणा स्थितिः चत्वारि न्याय्य मार्गस्थितेः । आगः अपराधः मंतुः त्रीण्यपराधस्य । आगः सांतं क्लीवे । मंतुः । पुंसि उद्दानं बंधनं द्वे बंधनस्य ॥ २६ ॥ द्विगुणो दंडो द्विपाद्यः स्यात् एकम् । द्वौ पादौ परिमाणमस्य द्विपाद्यः । " भागधेयः करः बलिः त्रीणि कर्षकादिभ्यो राजग्राह्यभागस्य " धारा, पट्टी, वसूल इति ख्यातस्य । भाग एव भागधेयः रूपनामभागेभ्यो धेय इत्यनेन स्वार्थे भागशदायप्रत्ययः । " घट्टो नदीतीरादिस्थानं कट्टा इति ख्यातम् । आदिना गुल्मप्रतोत्या.
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy