SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir दिलीयं काडम्. क्षयः स्थानं च वृद्धिश्च त्रिरर्गो नीतिवेदिनाम् ॥ १९॥ स, प्रतापः प्रभावश्च यंरोजः कोशदंडजम् ॥ सामदाने भेददंडावित्युपायचतुष्टयम् ॥ २०॥ साहसं तु दमो दंडः सामसांखमथो समौ ॥ भेदोपजापायुपधा धर्यित्परीक्षणम् ॥ २१ ॥ पंच त्रिष्वषडक्षीणो यस्तृतीयाद्यगोचरः॥ विविक्तविजनच्छन्ननिःशलाकास्तथा रहः ॥ २२ ॥ चयः क्षयः । तस्यैवोपचयो वृद्धिः । उपचयापचयराहित्येनावस्थानं स्थानम् । अष्टवर्गस्तु । कृषिर्वणिक्पथो दुर्ग सेतुः कुंजरबंधनम् । खनिर्वलं करादानमित्युक्तः ॥ १९॥ कोश: अर्थोघः । दंडः दमः । सेना तज्जन्यं तेजः प्रतापः प्रभावश्च स्यात् द्वे । “अधिक्षेपावमानादेः प्रयुक्तस्य परेण यत् । प्राणात्ययेऽप्यसहनं तत्तेजः समुदाहृतमिति भरतः ।" साम प्रियवचनादि । “ तदुक्तम् । परस्परोपकाराणां दर्शनं गुणकीर्तनम् । संबंधस्य समाख्यानमापत्त्याः संप्रकाशनम् ॥ वाचा पेशलया साधु तवाहमिति चार्पणम् । इति सामविधानज्ञैः साम पंचविधं स्मृतमिति ।” दानं धनादेः समर्पणम् । भेदः संहतानां शत्रूणां भेदनेनात्मसात्करणम् । दंडनं दंडः। एतच्चतुष्कं उपायचतुष्टयं स्यात् । “अन्यत्र सप्तोपायाः अप्युक्ताः । साम दानं च भेदश्च दंडश्चेति चतुष्टयम् । मायोपेझेंद्रजालं च सप्तोपायाः प्रकीर्तिता इति ।" भेदो दंडः सामदानमिति पाठांतरम् ॥ २० ॥ साहसं दमः दंड: त्रीणि दंडस्य । साम सांत्वं “ द्वे सलख इति ख्यातस्य ।" भेदः उपजापः द्वे संहतोद्वैधीकरणस्य फितूर इति लौकिकप्रसिद्धस्य । धर्मार्थकामैर्भयेन च परीक्षणम् । अमात्यादीनामाशान्वेषणं उपधा स्यात् । तद्यथा । भावज्ञानाय राज्ञा प्रेरितेनाप्तेन दुष्टोऽयं राजा तदेनमुत्सृज्यान्यमभिषेचयामो ऽन्यं वा साधुं नृपं व्रजाम इत्युक्तोऽमात्यादिर्यदि तनाषणं न मन्येत तर्हि सत्यं धार्मिकोऽयमिति निश्चयो धर्मपरीक्षणम् । एवमर्थपरीक्षणादि बुद्ध्योदाहर्तव्यम् । एकम् ॥ २१॥ अथा ऽषडक्षीणादिनिःशलाकांताः पंच शब्दास्त्रिषु वाच्यलिंगाः । यस्तृतीयाद्यगोचरः तृतीयादिना न ज्ञायते किंतु द्वाभ्यामेव क्रियते स मंत्रादिरपडक्षीण इत्येकम् । अविद्यमानानि पडक्षीण्यत्र स अ. षडक्षीणः । विविक्तः विजनः छन्नः निःशलाकः रहः ॥ २२ ॥ रहः उपांशु सप्त For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy