SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १८२ सटीकामरकोशस्य अंतःपुरे त्वधिकृतः स्यादंतवैशिको जनः ॥ सौविदल्लाः कंचुकिनः स्थापत्याः सौविदाश्र ते ॥ ८ ॥ Target सेवार्थ्यनुजीविनः ॥ विषयानंतरो राजा शत्रुर्मित्रमतः परम् ॥ ९ ॥ उदासीनः परतरः पाणिग्राहस्तु ष्टष्ठतः ॥ रिपौ वैरिसपत्नारिद्विषद्वेषणदुर्हृदः ॥ १० ॥ विड्डिपक्षाहितामित्र दस्युशात्रवशत्रवः ॥ अभिघाँतिपॅरारातिप्रत्यर्थिपरिपंथिनः ॥ ११ ॥ 66 66 ध्यक्षस्य । रूप्याध्यक्षः नैष्किकः द्वे रूप्याधिकृतस्य ॥ ७ ॥ अंतःपुरेऽधिकृतो जनः अंतर्वेशिकः स्यात् एकम् । “ अंतर्वेशे नियुक्तः अंतर्वेशिकः । " सौविदल्लाः कंचुकिनः स्थापत्याः सौविदाः चत्वारि राजसन्निधौ राज्ञां रूपगारे वा " वेत्रधराः कंचुकिनः पुरुषास्तिष्ठंति तेषाम् । सुविदं विद्वां समपि लांति वशं कुर्वति सुविदल्लास्तासामिमे रक्षकाः सौविदल्लाः । तिष्ठत्येषु पुरुषाः तेषां स्थानां दाराणां पतयः पालकाः स्थापत्याः । सुविदश्चतुरास्त्रियस्तासां रक्षकाः सौविदाः । तस्येदमित्यण् " ॥ ८ ॥ षंढः “ शंढः शंडः षंडः । " वर्षवरः द्वे अंतःपुरचारिणः क्लीवमात्रस्य “ खोजा इति ख्यातस्य । यदुक्तम् । ये त्वल्पसत्वाः प्रथमाः क्लीबा स्त्रीस्वभाविनः । जात्या न दुष्टाः कार्येषु ते वै वर्षवराः स्मृता इति । ” सेवकः अर्थी अनुजीवी त्रीणि सेवकस्य । विषयात्स्वदेशादनंतरो ऽव्यवहितो राजा शत्रुः स्यात् एकम् । अतः शत्रोः परं मित्रम् | राजांतरेण व्यवहितो राजा मित्रं स्यादित्यर्थः एकम् ॥ ९ ॥ परतरः शत्रुमित्राभ्यां परो राजा उदासीनः स्यात् । अतिव्यवहित उदासीन इत्यर्थः एकम् । पृष्ठतः पश्चादेशे वर्तमानो राजा पाणिग्राहः । राज्ञि शत्रुजयार्थं पुरतो गते यस्तद्राष्ट्रं जिघृक्षति स पृष्टवर्ती पाणिग्राह इत्यर्थः एकम् | रिपुः वैरी सपत्नः अरिः द्विषन् द्वेषणः दुर्हृदः ॥ १० ॥ द्विट् विपक्षः अहितः अमित्र : दस्युः शात्रवः शत्रुः अभिघाती “ अभियाती अभियातिश्चापि । द्वेष्यो ऽभियातिरमित्र इति रत्नकोश: । " परः अरातिः प्रत्यर्थी परिपंथी एकोनविंशतिर्नामानि शत्रोः । “ सपत्नारिरिति समस्तमपि । ” द्विषंतौ । दुर्हृदौ । द्विषौ । अभिघातिनौ ॥ ११ ॥ वयस्यः स्निग्धः Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal [क्षत्रियवर्गः
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy