SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir . हितीयं कांडम्. . १७७ यः स्थंडिले व्रतवशाच्छेते स्थंडिलशाय्यसौ ॥ १४ ॥ स्थांडिलवाथ विरजस्तमसः स्युईयातिगाः॥ पवित्रः प्रयतः पूतः पाखंडाः सर्वलिंगिनः ॥ ४५ ॥ पालाशो दंड आषाढो व्रते रांभस्तु वैणवः॥ अस्त्री कमंडलुः कुंडी वतिनां सासनं वृषी ॥ ४६॥ अजिनं चर्म कृत्तिः स्त्री भैक्षं भिक्षाकदंबकम् ॥ खाध्यायः स्याज्जपः सुत्याभिषवः सवनं च सा ॥४७॥ सर्वेनसामपध्वंसि जप्यं त्रिष्वघमर्षणम् ॥ दर्शश्च पौर्णमासश्च यागौ पक्षांतयोः पृथक् ॥ १८॥ नियमवशात् भूमिविशेषे शेते असौ स्थंडिलशायी ॥ ४४ ॥ स्थांडिलः द्वे । विरजस्तमाः द्वयातिगः द्वे सत्वैकनिष्ठेषु व्यासादिषु । " रजस्तमोभ्यां विगतः विरजस्तमाः।" पवित्रः प्रयतः पूतः त्रयं पवित्रस्य । पाखंडः सर्वलिंगी द्वे बौद्धक्षपणकादिषु दुःशास्त्रवर्तिषु । “ तत्र पाखंडः कवर्गद्वितीयमध्यः । पालनाच्च त्रयीधर्मः पाशब्देन निगद्यते । तं खंडयंति ते तस्मात्पाखंडास्तेन हेतुनेति"॥४५॥ व्रते ब्रह्मचारिणः पलाशसंबंधी दंड आषाढ इत्युच्यते एकम् । वेणुसंबंधी दंडो रांभ इत्येकम् । रंभशब्दो वेणुवाचकः तस्य विकारः । रंभा कदल्यप्सरसोर्ना वेणौ वानरांतरे इति विश्वः । कमंडलुः कुंडी द्वे व्रतिनां जलपात्रस्य । “ क्लीबे कमंडलु । कुंडी स्त्रियाम् । जानपदेति ङीष ।” कुंड्यौ । तिनां यदासनं सा वृषी एकम् । बृसीति पाठांतरम् । ब्रुवंतो ऽस्यां सीदंतीति ॥ ४६॥ अजिनं चर्म कृत्तिः त्रीणि मृगादेश्चर्मणि । भिक्षाणां समूहो भैक्षम् । स्वाध्यायः जपः द्वे वेदाभ्यासस्य । "सु अतीवावृत्त्या स्वार्थ वाध्ययनं स्वाध्यायः ।" सुत्या अभिषवः सवनं त्रीणि सोमाभिषवस्य । तत्र सुत्या टाबंता । सुवंति सोममस्यां सुत्या । संज्ञायां समजेति क्यप् ॥४७॥ सर्वेनसां सर्वपापानां नाशकं जप्यं ऋगादि अघमर्षणं स्यात् एकम् । स्त्रियां त्वघमर्षणी । पक्षांतयोरमावास्यायां पौर्णमास्यां च विहितौ यागौ क्रमेण दर्शः पौर्णमासश्च स्यातां एकैकम् ॥ ४८ ॥ शरीरसाधनापेक्षं शरी २३ For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy