SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ७] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir द्वितीयं कांडम्. १७५ वाल्मीकवाथ गाधेयो विश्वामित्रश्व कौशिकः" ॥ १ ॥ " व्यासो द्वैपायनः पाराशर्यः सत्यवतीसुतः” ॥ आनुपूर्वी स्त्रियां वाssवृत्परिपाटी अनुक्रमः ॥ पर्यायश्चातिपातस्तु स्यात्पर्यय उपात्ययः ॥ ३७ ॥ नियमो व्रतमस्त्री तच्चोपवासादि पुण्यकम् ॥ औपवस्तं तूपवासो विवेकः पृथगात्मता ।। ३८ ।। स्याह्मवर्चसं वृत्ताध्ययनर्द्धिरथांजलिः ॥ पाठे ब्रह्मांजलिः पाठे विप्रुषो ब्रह्मविदवः ।। ३९ । वाल्मीकवल्मीकाविति त्रिकांडशेषः । वल्मिक इति शब्दरत्नावल्याम् ।" गाधेयादित्रयं विश्वामित्रस्य | “ तत्र कौषिक इत्यपि " ॥ १ ॥ व्यासादिचतुष्कं व्यासस्य । आनुपूर्वी आवृत परिपाटि: " परिपाटीति" ङीषंताति” अनुक्रमः पर्यायः पंचकमनुक्रमस्य । आनुपूर्व्यमिति पाठो वा । " आनुपूर्वमिति च । स्त्रियां वेति क्षे बता ।" आवृतः परिपाटेश्च स्त्रीत्वम् । “परिपाटी अनुक्रम इत्यत्र द्विवचनला - त्प्रगृह्यसंज्ञायां न यण् ।” अतिपातः पर्ययः उपात्ययः त्रीण्यतिक्रमस्य ॥ २७ ॥ नियमः व्रतं द्वे व्रतमात्रस्य । तच्च व्रतं उपवासचांद्रायणादि यत्पुण्यकं तज्ज्ञेयम् । " अथवा उपवास आदिर्यस्य कृछ्रचांद्रायणप्राजापत्यनक्तभोजनादेस्तदुपवासादि व्रतं पुण्यकमित्येकमिति । " औपवस्तं “उपवस्तमित्यपि । कचिदौपवस्त्रमिति पाठः । तत्र तृच्प्रत्ययांतादुपवस्तुरिदं कर्मेत्यर्थे तस्येदमित्यण् । उपोषणं उपोषितमित्यपि । भावेक्तः ।” उपवासः द्वे उपवासस्य । माषान्मधुमसूरांश्च वर्जयेदौपवस्तक इति प्रयोगः । पृथगात्मता पृथक्स्वरूपत्वं विवेकः स्यात् एकम् । यथा चिज्जडयोर्विवेक इति ॥ ३८ ॥ वृत्तं सदाचारपालनं अध्ययनं वेदाभ्यासः तयो - ऋद्धि: संपत्तिः ब्रह्मवर्चसं एकम् | ब्रह्मणः तपःस्वाध्यायादेर्वर्चस्तेजो ब्रह्मवर्चसमिति स्वामी । पाठे वेदपठने यों ऽजलिः स ब्रह्मांजलि: । अध्ययनस्यादौ हस्तयो प्रणवोश्चारपूर्वक मंजलिः क्रियते एकम् । वेदपाठे विप्रुषो मुखात् निर्गतजलकणा ब्रह्मविदवः स्युः । विष इत्यपि पाठः 27 एकम् ॥ ३९ ॥ ध्यानयो 66 For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy