SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra -१७० www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [ ब्रह्मवर्ग: सभासदः सभास्ताराः सभ्याः सामाजिकाश्च ते ॥ १६ ॥ अध्वर्यूहाटहोतारो यज्जुःसामविदः क्रमात् ॥ धर्वार्या ऋत्विजो याजकाश्च ते ॥ १७ ॥ वेदिः परिष्कृता भूमिः समे स्थंडिलचत्वरे ॥ चषालो यूपकटकः कुंबा सुगहना वृतिः ॥ १८ ॥ यूपायं तर्म निर्मथ्यदारुणि त्वरणिर्द्वयोः ॥ दक्षिणा मिर्गार्हपत्याहवनीयौ त्रयो ऽमयः ॥ १९ ॥ अमित्रयमिदं त्रेता प्रणीतः संस्कृतो ऽनलः ॥ समूह्यः परिचाय्यो पचाय्यावमौ प्रयोगिणः ॥ २० ॥ " पूर्वपश्चिमस्तंभयोरपितं दीर्घकाष्ठं प्राग्वंश इति कचित् । यज्ञकर्मणि विधिं वेदोक्तक्रियाकलापं ये पश्यंत ते सदस्याः “ ऋत्विग्विशेषा इत्यर्थः ” एकम् । सभासदः सभास्ताराः सभ्याः सामाजिकाः चत्वारि सभ्येषु । “सभां स्तृणंति सभास्ताराः । स्तृञ् आच्छादने । सभायां साधवः सभ्याः । समाजं रक्षति सामाजिकाः ॥ १६ ॥ यजुर्विदृत्विगध्वर्युः एकम् । सामविदुद्गाता एकम् । ऋग्वेदवित् होता एकम् । धनैवर्याः यजमानेन धनादि दत्वा वरणीया ये आग्नीधाद्यास्ते ऋत्विजः याजकाः द्वे । ““आग्नीध्र आद्यो येषाम् । आद्यशब्दाद्ब्रह्मोद्गातृ होत्रध्वय्वादयः षोडश । ऋतौ यजति ते ऋत्विजः । कात्यस्तु । वृताः कुर्वति ये यज्ञमृत्विजो याजकाश्च ते इति ॥ १७ ॥ परिष्कृता यज्ञार्थं साधिता डमरुकाकारा भूमिर्वेदिरित्युच्यते एकम् । वेदीत्यपि । स्थंडिलं चत्वरं द्वे यज्ञार्थं संस्कृतस्य भूभागस्य । यूपकटक: यूपस्य शिरसि वलयाकारः काष्टविकारश्चषालः स्यात् एकम् । यागभूमावंत्यजादिदर्शनवारणाय सुगना वृतिर्वेष्टनं कुंवा स्यात् “ एकम् । स्त्रियाम् " ॥ १८ ॥ यूपामं त यूपा । तर्मणी । निर्मध्यदारुणि अभिसिद्ध्यर्थं निर्मधनीये काष्ठे अरणिरित्येकम् । स्त्रीपुंसयोः । अरणीति स्त्रियाम् । " दक्षिणाग्निः गार्हपत्यः आहवनीयः - एते त्रयो ऽग्नयः अग्निविशेषाः स्युः एकैकम् । “क्वचित्तु त्रयाणां द्वंद्वः पठ्यते ।” ॥ १९ ॥ इदमनित्रयं त्रेता स्यात् एकम् । “त्रित्वं इता " त्रेता । स्त्री । त्रेते । मंत्रादिना संस्कृतो ऽग्निः प्रणीत इत्येकम् । समूह्यः परिचाय्यः उपचाय्यः एते त्रयः 66 For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy