SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रथमं कांडम्. व्योमयानं विमानो ऽस्त्री नारदाद्याः सुरर्षयः ।। स्यात्सुधर्मा देवसभा पीयूषममृतं सुधा ॥ ५१ ॥ मंदाकिनी विनंगा स्वर्णदी सुरदीर्घिका ॥ मेरुः सुमेरुर्हेमाद्री रत्नसानुः सुरालयः ॥ ५२ ॥ पंचैते देवतरवो मंदारः पारिजातकः ॥ संतानः कल्पवृक्षश्च पुंसि वा हरिचंदनम् ॥ ५३ ॥ सनत्कुमारो वैधात्रः स्ववैद्यावश्विनीसुतौ ॥ नासत्यावश्विनौ दस्रावाश्विनेयौ च तावुभौ ॥ ५४ ॥ स्त्रियां बहुष्वप्सरसः स्वर्वेश्या उर्वशीमुखाः ।। हा माद्या गंधर्वास्त्रिदिवौकसाम् ॥ ५५ ॥ For Private And Personal ११ व्योमयानं विमानः द्वे विमानस्य । तत्र विमानः पुंसि क्लीबे च । नारददेवलाद्या : सुरर्षयः एकं । सुधर्मा देवसभा इति द्वे देवसभायाः । पीयूषं “पेयूतं" अमृतं सुधा त्रीण्यमृतस्य ॥ ५१ ॥ मंदाकिनी वियगंगा स्वर्णदी सुरदीर्घिका चत्वारि मंदाकिन्याः | मेरुः सुमेरुः हेमाद्रिः रत्नसानुः सुरालयः पंचकं कनकाचलस्य ॥ ५२ ॥ मंदारः पारिजातकः संतानः कल्पवृक्षः हरिचंदनं पंचैते देवतरवः । तत्र हरिचंदनं क्लीबपुंसोः ॥ ५३ ॥ सनत्कुमारः “सनात्कुमारः " वैधात्रः द्वे सनकादेः । स्वर्वैद्यौ अश्विनीसुतौ नासत्यौ अश्विनौ दस्त्रौ आश्विनेयौ इति षट् अश्विनीकुमारयोः । तावुभौ यमलौ अतएव द्विवचनं ॥ ५४ ॥ उर्वशी मुखाः उर्वशीमेन कारभेत्याद्याः अप्सरसः स्वर्वेश्या इति चोच्यंते द्वे । घृताची मेनका रंभा उर्वशी च तिलोत्तमा । सुकेशी मंजुघोषाद्याः कथ्यते ऽप्सरसो बुधैः । अत्र अप्सरसः शब्द एकस्यामपि व्यक्तौ बहुवचनांतः स्त्रीलिंगः | अप्सरा इत्यपि प्रयोगदर्शनात्प्रायशो बहुत्वं । हाहा: हूहूः एवमाद्यौ येषां ते तथा दिवौकसां देवानां गंधर्वाः गायनाः एकैकं । आद्यशब्दात्तुंबुरुवि1 श्वावसुचित्ररथप्रभृतयः । हाहाशब्दस्य रूपं तु हाहा: हाह्रौ हाहा: हाहां हाहौ हाहान् हाहाभ्यामित्यादि “ हाहा: सांतो ऽपि गंधर्वो हाहसि प्रोक्त इति रत्नकोशात् " हूहूशव्दस्य द्वितीयैकवचनं हूहूमित्यादि द्रष्टव्यम् । “हहा इत्यादिन्हस्व: हुहु इत्युभयन्हस्वश्च गीत माधुर्यसंपन्नौ विख्यातौ च हहाहुहू इति व्यासोक्तेः” ॥५५॥ अग्निः वैश्वानरः
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy