SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १६० www.kobatirth.org सटीकामरकोशस्य [ मनुष्यवर्गः at प्रवत्तरासंगौ समौ बृहतिका तथा ॥ ११७ ॥ संव्यानमुत्तरीयं च चोलः कूर्पासको sस्त्रियाम् ॥ नीशारः स्यात्प्रावरणे हिमानिलनिवारणे ।। ११८ ॥ अर्धोरुकं वरस्त्रीणां स्याच्चंडातकम स्त्रियाम् ॥ स्याचिष्वा प्रपदीनं तत्प्राप्नोत्याप्रपदं हि यत् ।। ११९ ॥ अस्त्र वितानमुल्लोचो दृष्यद्यं वस्त्रवेश्मनि ॥ प्रतिसीरा जैवनिका स्यात्तिरस्करिणी च सा ॥ १२० ॥ परिकमीगसंस्कारः स्यान्मार्टिमर्जना मृजा || उद्वर्तनोत्सादने द्वे समे आप्लाव आप्लवः ॥ १२१ ॥ "C Acharya Shri Kailashsagarsuri Gyanmandir संगः बृहतिका ॥ ११७ ॥ संव्यानं उत्तरीयं पंच वामस्कंधे यद्धार्यते तस्य उत्तरीयस्य । “ उत्तरस्मिन् देहभागे आसज्जत इत्युत्तरासंगः” । चोलः कूर्पासकः द्वे स्त्रीणां स्तनादिपिधायकस्य कंचुकीति प्रसिद्धस्य । गौरादित्वात् ङीषि चोली त्यपि । कूर्परे आस्ते कूर्पासकः । पुंसि क्लीवें च । " कूपीसस्त्वर्धचोलक इति हारावलिः । हिमानिलयोर्निवारणं यस्मात्तादृशे प्रावरणे नीशार इत्येकं " रजई दुलई लेप इत्यादिख्यातस्य । नितरां शीर्यते हिमानिलावत्रानेन वा । " गौरिवाकृतनीशार इति प्रयोगः ॥ ११८ ॥ यद्वरस्त्रीणां अर्धोरुकं अर्धोरुपिधायिकं वस्त्रं तचंडातकं स्यात् । एकं " परकर, लहंगा इति ख्यातस्य " । ऊर्वोरर्धमर्धोरु तत्र स्थितत्वाल्लक्षणया वस्त्रमप्यर्धोरु | स्वार्थे कन् । यत् आप्रपदं पादाग्रपर्यंत प्राप्नोति वस्त्रादि तत् प्रपदीनं । त्रिषु एकम् ॥ ११९ ॥ वितानं उल्लोच द्वे आतपाद्यपनथार्थमुपरिबद्धस्य चंद्रकाख्यस्य वाससः “ चांदवा इति ख्यातस्य ।" पुंसि वितानः । दूष्यमित्यादिकं वस्त्रवेश्मनि वस्त्ररचितगृहे एकम् । “ दृश्यमिति तालव्यमध्यमपि " । आद्यशब्दात्पटकुटी " डेरा राहुटी तंबु " इत्यादि । प्रतिसीरा जवनिका “ यमनिका " तिरस्करिणी “ तिरस्कारिणी । तिरस्क्रियते ऽनया । " त्रयं जवनिकायाः पडदा atre " इति ख्यातायाः ॥ १२० ॥ परिकर्म अंगसंस्कारः द्वे कुंकुमादिना शरीरे संस्कारमात्रस्य । परिमल वर्जनार्था क्रिया परिकर्म । प्रतिकर्मेति क्वचित्पाठः । माष्टिः मार्जना मृजा प्रोक्षणादिना देहनिर्मलीकरणस्य । 66 For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy