SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir हितीयं कांडम्. १५९ क्षौमं दुकूलं स्याद्दे तु निवीतं प्रावृतं त्रिषु ॥ ११३॥ स्त्रियां बहुत्वे वस्त्रस्य दशाः स्युर्वस्तयोईयोः॥ दैर्घ्यमायाम आरोहः परिणाहो विशालता ॥ ११४॥ पटचरं जीर्णवस्त्रं समौ नक्तककर्पटौ॥ वस्त्रमाच्छादनं वासथैलं वसनमंशुकम् ॥ ११५॥ सुचेलकः पटो ऽस्त्री स्यादराशिः स्थूलशाटकः॥ निचोलः प्रच्छदपटः समौ रल्लककंबलौ ॥ ११६॥ अंतरीयोपसंख्यानपरिधानान्यधोंऽशुके ॥ तत्पत्रोर्ण एकम् । बहुमूल्यं यद्वस्रादिकं तन्महाधनमित्येकम् ।त्रिलिंगम् । क्षौमं दुकूलं द्वे पट्टवस्त्रस्य “पाटांव इति ख्यातस्य।" निवीतं प्रावृतं द्वे प्रावृतवस्त्रस्य ॥ ११३ ॥ वत्रस्थ द्वयोर्वस्तयोः प्रांतयोः दशाः स्युः । एकं स्त्रीलिंगं बहुवचनांतं च नित्यम् । " वस्तयो द्वयोरिति पाठे तु । दशाः वस्तयः द्वे वस्त्रप्रांतयोः । तत्र त्रियां बहुत्वे दशाः । स्त्रीपुंसयोर्बहुत्वे च वस्तयः । दशावस्थादीपवयोर्वस्त्रांते भूम्नि योषिति | बस्तिर्द्वयोनिरूहे नाभ्यधो भूम्नि दशासु चेति मेदिनी।" दैर्ध्य आयामः आ. रोहः “आनाह इति रामाश्रमीकारः ।" त्रयं वस्त्रादेर्दैर्घ्यस्य " लांबी इति ख्यातस्य ।" परिणाहः विशालता द्वे विस्तारस्य रुंदी इति ख्यातस्य ॥ ११४ ॥ पटचरं जीर्णवखं द्वे जीर्णवस्त्रस्य । नक्तंक: "लक्तक इत्यपि" कर्पट: द्वे जीणवत्रखंडस्य " फडके, छाटी इति ख्यातस्य ।" वस्त्रं आच्छादनं वासः चैल " चेलं । चेलोऽधमे त्रिषु । नपुंसकं तु वसन इति विश्वः ।" वसनं अंशुकं षट् पत्रस्य । “अंशुक शुक्लवस्त्रे स्याद्वस्त्रमात्रोत्तरीययोरिति रभसः ॥ ११५ ॥ सुचेलकः पट: द्वे शोभनवस्त्रस्य तत्र पटोऽ स्त्रीं । वराशिः “वरासिः । वरासिः स्यात्खडवरे परासिः स्थूल शाटक इति दैत्यांतेषु रभसः ।” स्थूलशाटकः द्वे स्थूलवाससः । निचोल: “ निचुलोऽपि । निचुलस्तु निचोले स्यादिति मेदिनी।" प्रच्छदपटः द्वे येन वीणाडोलिकादिकं किमपि पिधीयते तस्य । रल्लकः कंबलः द्वे कंबलस्य ॥ ११६ ॥ अंसरीयं उपसंव्यानं परिधानं अधोंऽशुकं चत्वारि परिहिते वाससि । “ अधो देहभागस्यांशुकं अधोंऽशुकम् ।" प्रावारः “प्रावरः" उत्तरा For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy