SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १५४ टीकामरकोशस्य मनुष्यवर्ग: रसज्ञा रसना जिव्हा प्रांतावोष्ठस्य सृकिणी ॥ ९१ ॥ ललाटमलिकं गोधिरून ६ र्व दृग्भ्यां ध्रुवौ स्त्रियौ। कूर्चमस्त्री भ्रुवोर्मध्यं तारकाक्ष्णः कनीनिका ॥९२ ॥ लोचनं नयनं नेत्रमीक्षणं चक्षुरक्षिणी॥ दृग्दृष्टी चार्चे नेत्रांब रोटः चास्रमश्रु च ॥९३॥ अपांगौ नेत्रयोरतौ कटाक्षोऽपांगदर्शने ॥ कर्णशब्दग्रहौ श्रोत्रं अतिःत्री श्रवणं श्रवः॥९४॥ उत्तमागं शिरःशीर्ष मर्धा नामस्तकास्त्रियाम् ॥ रसना तथेत्युक्तेः रसनाशब्दो दंत्यतालव्यमध्यः । . रसनमिति क्लीबमपि । रसनं स्वेदने ध्वनौ । जिव्हायां तु न पुंसि स्यादिति मेदिन.'' ।" जिव्हा त्रीणि जिव्हायाः । प्रांताविति ओष्टद्यस्य वामदक्षिणौ प्रांतौ सक्किणी स्याम् । इवतस्य खियामकवचनम् । नांतस्य क्लीवे वा द्विवचनमेतत् । मृति इति इदंतस्य द्विवचन वा । साकण्या मृकिसक्क चेति शब्दभेदात् । “ सकेति नांतस्य क्कीबे सपति पाठः । कवयुक्त. मिति मते त । यथा सकिणी स्त्रियाम । सक्कि नांतमिदंतं च सृकात नातम् । मृ. क्वसृक्कमदंतं चेत्यन्यत्र" एकम ॥ ९१ ॥ ललाट अलिकं गौ त्राण भालस्य । “अलिक हस्वदीर्घमध्यमिति राजदेवः ।" गोधिः पंसि । दमूवभागा चुवा एकम् । भ्रूः । नासोपरि ध्रुवोर्मध्ये कूर्च इत्येकम् । कूर्चमस्त्री भ्रुवोमन तवे इति कोशांतरम् । अक्ष्णः कनीनिकामध्यगतकृष्णमंडलं तारकेच्यत एकम् ॥ ॥९२॥ लोचनं नयनं नेत्रं ईक्षणं चक्षु अक्षि दृक दृष्टिः अष्टौ नेत्रस्य । पुषा । इशा। अस्रु नेत्रांबु रोदनं असं अश्रुपंच नेत्रोदकस्य ।अस्रु दंत्यमध्यम् ।अत्यंतव्यमध्यम्। असमदंतं दंत्यमध्यम् । “ तालव्यमध्यमपि" ॥ ९३ ॥ नेत्रयोरं पाग एकम् । अपांगेन दर्शने चेष्टायां कटाक्ष इत्युच्यते । अपांगस्त्वंगहीने यान तिलकेऽपि चेति विश्वः । कर्णः शब्दग्रहः श्रोत्रं श्रुतिः श्रवणं अवः कणस्य स्त्रीति विशेषविधानात् संकरो निर्दोषाय । श्रवसी ॥९४ ॥ उत्तम् शरः शीर्ष मूर्धा मस्तकः पंच शिरसः । ना पुमान् । चिकुरः “चिकूरः । तला For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy