SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १५२ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [मनुष्यवर्ग: प्रदेशतालगोकर्णास्तर्जन्यादियुते तते ॥ ८३ ॥ अंगुठे सकनिष्ठे स्यातिस्तिर्द्वादशांगुलः ॥ पाणी चपेटप्रतलप्रहस्ता विस्तृतांगुलौ ॥ ८४ ॥ atid संहतः प्रतलौ वामदक्षिणौ ॥ पाणिर्निकुब्जः प्रसृतिस्तौ युतावंजलिः पुमान् ॥ ८५ ॥ प्रकोष्ठे विस्तृतकरे हस्तो मुष्टया तु बद्धया || स रत्तिः स्यादरत्निस्तु निष्कनिष्ठेन मुष्टिना ॥ ८६॥ व्यामो बाहोः सकरयोस्ततयोस्तिर्यगंतरम् ॥ "" 66 इति -हस्वादिरपि " एकैकम् । तथा हि । तर्जनीसहितांगुष्ठे विस्तृते प्रादेश: । एवं मध्यमासहितांगुष्ठविस्तारे तालः । अनामिकायुतेऽगुष्ठे गोकर्णः ॥ ८३ ॥ कनिष्ठासहितें ऽगुष्ठे विस्तृते वितस्ति: द्वादशांगुलः । द्वादश अंगुलयः प्रमाणमस्य । प्रमाणे मात्रच् । द्विगोर्नित्यमिति तस्य लुक् । तत्पुरुषस्यांगुलेरित्यच् प्रत्ययः । द्वे । साहचर्याद्वितस्तिः पुंसि । स्त्रियामिति सुभूतिः । चपेट: “ चर्पट: । चर्पट: स्फारविपुले चपेटे चर्पटेऽपि चेति मेदिनीविश्वप्रकाशौ । प्रतलः प्रहस्तः त्रीणि विस्तृतांगुलिके पाणी ॥ ८४ ॥ वामदक्षिणौ द्वौ प्रतलौ संहतौ चेत्संहतलः स्यात् । “ सिंहतल इत्यपि पाठः । संहतलः प्रतलश्चेति नामद्वयं वा । तत्र संहतलप्रतलावित्यविसर्गपाठः । प्रतते प्रविष्टे वा तले ऽत्र प्रतलः । " निकुब्जो निःशेषेण कुब्जीकृतः पाणिः प्रसृतिः स्यात् । “प्रसृत इति पाठ: । तत्र प्रकृष्टं सुतमस्येति विग्रहः । प्रसृतः सप्रसारे स्याद्विनीते वेंगते त्रिषु । अर्द्धजलौ तु पुल्लिंगो जंघायां प्रसृता मतेति मेदिनी ” । एकम् । द्वौ द्वौ प्रसृती संहतौ चेदंजलिरित्येकं पुंसि ॥ ८५ ॥ विस्तृतः करो यत्र तादृशे प्रकोष्ठे कूर्पराधोभागे हस्त इत्येकम् । अयं चतुर्विंशत्यंगुलमितो ज्ञेयः । स तु बद्धया मुष्टयोपलक्षितः रनिरित्येकं “मुंढा हात इति ख्यातस्य । सरत्निरित्यपि स्त्रियामपि । " निष्कनिष्ठेन विस्तृतकनिष्ठेन मुष्टिनोपलक्षितो हस्तः अरत्निरित्येकं स्त्रियाम् । “ अरत्निः पुमानपि । नारलिः कफणौ हस्ते प्रकोष्ठे fadniगुलाविति रुद्रविश्वप्रकाशौ । ” मुष्टया मुष्टिनेति निर्देशेन मुष्टिर्द्वयोरिति ज्ञापितम् ॥ ८६ ॥ तिर्यक्ततयोर्विस्तृतयोः करसहितयोर्बाव्होरंतरं ग्रामः । ऊर्ध्व " For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy