SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir .१४९ हितीयं कांडम्. पादानं प्रपदं पादः पदंख्रिश्चरणो ऽस्त्रियाम् ॥७१ ॥ तद्रंथी घुटिके गुल्फो पुमान्पाणिस्तयोरधः॥ जंघा तु प्रसृता जानूरुपष्ठिीवदस्त्रियाम् ॥७२॥ सक्थि क्लीबे पुमानूरुस्तत्संधिः पुंसि वंक्षणः ॥ गुदं त्वपानं पायुनी वस्ति भेरधो द्वयोः॥७३॥ कटो ना श्रोणिफलकं कटिंः श्रोणिः ककुद्मती॥ पश्चानितंबः स्त्रीकट्याः क्कीबे तु जघनं पुरः ॥७४॥ कूपको तु नितंबस्थौ दयहीने कुकुंदरे॥ पादः । पादो बुध्ने तुरीयांशे शैलप्रत्यंतपर्वते । चरणे च मयूखे चेति कोशांतरे । पत् अघ्रिः चरणः चत्वारि चरणस्य । दांतः पत् । “पदोंऽघिरिति पाठे अदंतः पदशब्दः" ॥ ७१ ॥ तद्रंथी पादस्य पार्श्वस्थौ ग्रंथिविशेषौ धुटिके गुल्फाविति चोच्येते द्वयं "पायांचा घोंटा इति ख्यातस्य।" घुटिके स्त्रियाम् । द्वित्वाहिवचनम् । न तु नित्यम् । तयोः गुल्फयोरधःप्रदेशः पाणिरित्येकं खोट इति ख्यातस्य । "पाणिः स्त्रीपुंसयोः पादमूले स्यात्ध्वजिनीकटाविति तु रंतिदेवः । जंघा प्रसृता द्वे जंघायाः पोटरी इति प्रसिद्धायाः । जानु ऊरुपर्व अष्टीवत् त्रयं जानूरुसंधेः ढोंपर " गुडघा इति ख्यातस्य" । तत्राष्टीवदस्त्रियाम् । जानुनी । ऊरुपर्वणी । अष्ठीवंतौ ॥ ७२ ॥ सक्थि ऊरुः द्वे जानूपरिभागस्य "मांडी इति ख्यातस्य ।" ऊरोरुपरिभागः सक्थीति कचिद्भेदो दृश्यते । तस्योरोः संधिः वंक्षण इत्येकम् । गुदं अपानं पायुः त्रीणि विष्ठानिर्गमद्वारस्य । पायुरुदंतः ना पुमान् । वस्तिरित्येकं स्त्रीपुंसलिंग नामेरधो मूत्राशयस्य ॥ ७३ ॥ श्रोणिः कटिस्तस्याः फलकं कट इत्युच्यते स पुमान् । एकम् । कटि: "कटीति डीपंतापि ।" श्रोणि: "श्रोणी" ककुद्मती त्रयं स्त्रीलिंग कटयाः । “ककुदृषांस इव मांसपिंडः सो ऽतिशयितो ऽस्यां ककुद्मती') स्त्रियाः कटिः स्त्रीकटिः तस्याः पश्चाद्भागो नितंब इत्येकम् । “निभृतं तम्यते कामुकैः नितंबः । तमु कांक्षायाम् ।" जघनमित्येकं स्त्रीक ट्याः पुरोभागे। जघनं स्यात् स्त्रियाः श्रोणिपुरोभागे कटावपीति । “वांदन ओंटी इति ख्याते" ॥७४॥ नितं. बस्थौ पृष्ठवंशादधोभागे विद्यमानौ कूपको गर्ती कुकुंदरे स्याताम् । “ककारादि For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy