SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १४४ सटीकामरकोशस्य मनुष्यवर्गः स्त्री क्षुत् क्षुतं क्षवः पुंसि कासस्तु क्षवथुः पुमान् ॥ शोफस्तु श्वयथुः शोथः पादस्फोटो विपादिका ॥ ५२ ॥ किलाससिध्मे कच्छां तु पामपामे विचर्चिका ॥ कंडूः खर्जूश्च कंड्या विस्फोटः पिटकः स्त्रियाम् ॥५३॥ व्रणो ऽस्त्रियामीर्ममरुः क्लीबे नाडीव्रणः पुमान् ॥ कोठो मंडलकं कुष्ठश्वित्रे दुर्नामकार्शसी ॥ ५४॥ आनाहस्तु निबंधः स्याद्रहणीरुक् प्रवाहिका ॥ "आपीनसः प्रतिश्या स्यादिति रभसात् । प्रतिश्येत्यपि नाम ।"॥५१॥ क्षुत् क्षुतं क्षवः त्रीणि क्षुतः शिंकेति ख्यातायाः । कासः क्षवथुः द्वे कासरोगस्य "खोकला इति ख्यातस्य ।” शोफः श्वयथुः शोथः त्रीणि शोथस्य “ सूज इति ख्यातस्य"। पादस्फोटः विपादिका द्वे पादस्फोटस्य "खोंटा फुटण्याचा रोग इति ख्यातस्य" ॥५२॥ किलासं सिध्मं द्वे सिध्मस्य शिवें “ श्वेतकुष्ठ " इ. ति ख्यातस्य । कच्छूः पामा पामा विचिका चतुष्कं स्त्रीलिंगं खजूविशेषस्य । "ओली खरूज" इति ख्यातस्य । अत्र पामेत्येकं नांतम् । पामानौ । अपरं टाबंतम् । पामे । कंड: "कंडुः । खर्जु: खजूरी कीटकंडुब्बिति हैमः ।" खर्जुः कंडूया त्रयं स्त्रीलिंगं खाः “ सुकी खरूज इति ख्यातायाः ।” विस्फोटः पिटकः । "विस्फोटा विटिका स्त्रियामित्यमरमालायाम् । वकारादिरपि विटिकेति ।" फोड इति ख्यातस्य । स्त्रियां तु पिटिका क्षिपकावत् ॥ ५३ ॥ व्रणः ईर्मं अरुः त्रीणि व्रणस्य । ईमें । अरुषी । यो व्रणः सदा गलति तत्र नाडीत्रेण इत्येकम् । पु. मानिति पुंस्त्वावधारणार्थ निर्देशः । कोठः मंडलकं कुष्ठं श्वित्रं चत्वारि कुष्टस्य । कोठादिद्वयं मंडलाकृतिकुष्ठस्य “ गजकर्ण इति प्रसिद्धस्य ।” कुष्ठादिद्वयं श्वेतकुष्ठस्येत्येके । दुर्नामकं अशः द्वे अशेरोगस्य “ मूळव्याध, अर्श," इति ख्यातस्य । “अर्शमिति क्लीवमप्यन्यत्र ।" ॥५४॥ आनाहः निबंधः द्वे मलमूत्रनिरोधस्य " मलबद्धरोग इति ख्यातस्य ।" ग्रहणीरुक् प्रवाहिका द्वे संग्रहणीरोगस्य । प्रकर्षेण वहति बहु स्रवति गुदमस्यां सा प्रवाहिका । मलप्रवहणं प्र. वाहिकेति स्वामी । “प्रवाहिका रुक रोगः ग्रहणी स्यादित्यन्वयो वा । ग्रहणिरिती. For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy