SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १३८ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [ मनुष्यवर्गः २८ ॥ स्वजाते त्वौरसोरस्यौ तातस्तु जनकः पिता ॥ जनयित्री प्रर्माता जननी भगिनी खसा || नांदा तु सा पत्युर्नी पौत्री सुतात्मजा ॥ २९ ॥ भार्यास्तु भ्रातृवर्गस्य यातरः स्युः परस्परम् ॥ प्रजावती भ्रातृजाया मातुलानी तु मातुली ॥ ३०॥ पतिपत्न्योः प्रसूः श्वश्रूः श्वशुरस्तु पिता तयोः ॥ पितुर्भ्राता पितृव्यः स्यान्मातुर्भ्राता तु मातुलः ॥ ३१ ॥ श्याँलाः स्युर्भ्रातरः पत्न्याः स्वामिनो देवृदेवरौ || स्वस्त्रीय भागिनेयः स्याज्जामाता दुहितुः पतिः ॥ ३२ ॥ पितामहः पितृपिता तत्पिता प्रपितामहः ॥ पुत्रे न तु दमादौ । तातः जनकः पिता त्रीणि पितुः ॥ २८ ॥ जनयित्री | “ अंतर्भावितण्यर्थाज्जनित्री । " प्रसूः माता जननी “ जननिः " चत्वारि जनन्याः । भगिनी स्वसा द्वे स्वसुः । या पत्युः स्वसा सा ननांदेत्येकम् । ऋदंतमिदम् । " ननंदेत्यपि । ननांदा तु स्वसा पत्युर्ननंदा नंदिनी च सेति रभसः " । नप्त्री पौत्री द्वे सुतस्य सुतायाश्चात्मजा तत्र ॥ २९ ॥ भ्रातृवर्गस्य भार्याः परस्परं यातरः स्युः एकम् । प्रजावती भ्रातृजाया द्वे भ्रातुर्जायायाम् । मातुलानी मातुली “ मातुलेत्यपि " द्वे मातुलभार्यायाः ॥ ३० ॥ पत्युः पत्न्याश्च प्रसूर्माता श्ररित्युच्यते एकम् । तयोः पतिपत्न्योः पिता श्वशुर इत्युच्यते । " श्वश्रू शिशुश्वशुरा इति शभेदाद्दितालव्याः ।” एकम् । पितुः भ्राता पितृव्यः एकम् । मातुः भ्राता मातुल इत्युच्यते एकम् ॥ ३१ ॥ पत्न्याः भ्रातरः श्याला इत्येकम् । श्यालशब्दस्तालव्यादिदत्यादिर्वा । उच्छिष्टमधुपर्कवाची श्याशब्दः । श्यां लातीति श्यालः । स्वामिनः पत्यु - र्भ्रातरि कनिष्ठे देवा देवरः । देवृशब्दस्य देवा देवरौ इत्यादि । " देवृदेवरदे - वान इति शब्दार्णवादन्यत्र नांतो ऽपि देवेति । " स्वस्रीयः । “घे कृते स्वस्त्रियः । ढकि स्वत्रेयः " भागिनेयः द्वे भगिन्याः पुत्रे । दुहितुः पतिः जामाता स्यात् । एकम् ॥ ३२ ॥ पितामहः पितृपिता द्वे पितुः पितरि । तस्य पितामहस्य पिता प्रपितामह इत्येकम् । एवं मातुः पित्रादौ मातामहादिः । यथा मातुः पिता मातामहः एकम् । तत्पिता 66 "" For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy