SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ६] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir द्वितीय कांडम्. वीरपत्नी वीरभार्या वीरमाता तु वीरसूः ॥ जातापत्या प्रजाता च प्रसूता च प्रसूतिका ॥ १६ ॥ tatafat hat स्याहूतीसंचारिके समे || कात्यायन्यर्धवृद्धा या काषायवसना ऽधवा ॥ १७॥ सैरंध्री परवेश्मस्था स्ववशा शिल्पकारिका ॥ afer स्यादवृद्धा या प्रेष्यांतःपुरचारिणी ॥ १८ ॥ वारस्त्री गणिका वेश्या रूपाजीवा ऽथ सा जनैः ॥ सत्कृता वारमुख्या स्यात्कुहनी शंभली समे ॥ १९ ॥ विप्रनिका वीक्षणका दैवज्ञा ऽथ रजखला ॥ I वीरस्य भार्यायाः । वीरमाता वीरसूः द्वे वीरस्य मातरि । जातापत्या प्रजाता प्रसूता प्रसूतिका चत्वारि प्रसूतायाः ॥ १६ ॥ या नग्निका नग्मा स्त्री कोटवीत्येकम् । “ कोट्टीत्यपि " । दूती बाहुलकात् क्तिन् । दूतिः संचारिका द्वे दूतिकायाः । संचारयति प्रापयति स्वामिसंदेशमिति संचारिका ) । अर्धवृद्धा काषायवस्त्रा ऽधवेति विशेषणत्रयविशिष्टा या सा कात्यायनीत्युच्यते एकम् । अर्धवृद्धेति धर्मप्रधानत्वादवृद्धत्वेन युक्तेत्यर्थः ॥ १७ ॥ या परवेश्मस्था स्वतंत्रा केशप्रसाधनादिशिल्पकारिणी चेति विशेषणत्रयोपेता तस्यां सैरंध्रीति नामैकम् । “सैरिंध्रीतीकारमध्यपाठ इति रभसः । उक्तं तु कात्येन । चतुःषष्टिकलाभिज्ञा शीलरूपादिसेविनी । प्रसाधनोपचारज्ञा सैरंध्री परिकीर्तितेति ।" अवृद्धा प्रेष्यांतःपुरचारिणीति च विशेपणत्रयोपेता या सा ऽसिक्की स्यादित्येकम् । प्रेष्यते राज्ञीभिरिति प्रेष्या ॥ १८ ॥ वारस्त्री गणिका वेश्या "मूर्धन्यमध्यपाठो ऽपि " । रूपाजीवा चत्वारि वेश्यायाः 'वारस्य वृंदस्य स्त्री वारस्त्री । " रूपमाजीवो जीविका यस्याः सा रूपाजीवा । सा वेश्या गुणवत्वाज्जनैः सत्कृता सती वारमुख्या स्यात् एकम् । "वारे वेश्यावृंदे मुख्या वारमुख्या " । कुट्टनी शंभली । संभलीति दंत्यादिरपि । द्वे परनारी पुंसा योजयित्र्याम् । “( शं सुखं भलते वदतीति शंभली । " ॥ १९ ॥ विप्रश्निका क्षणिका देवज्ञा त्रयं शुभाशुभनिरूपिण्याः । रजस्वला बीधर्मिणी अविः आत्रेयी (6 For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy