SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir हितीयं कांडम्. स्त्री योषिदबला योषा नारी सीमंतिनी वधूः॥ प्रतीपदर्शिनी वामा वनिता महिला तथा ॥२॥ विशेषास्त्वंगना भीरुः कामिनी वामलोचना ॥ प्रमदा मानिनी कांता ललना च नितंबिनी ॥३॥ सुंदरी रमणी रामा कोपना सैव भामिनी ॥ विरारोहा मत्तकाशिन्युत्तमा वरवर्णिनी॥ ४ ॥ कृताभिषेका महिषी भोगिन्यो ऽन्या नृपस्त्रियः॥ यथा पुंस्कोकिलः ॥ १॥ स्त्री स्त्यायतः शुक्रशोणिते यस्याम् । स्त्यै संघाते । योषित “ जोषित् जोषिता योषितेत्यपि । स्त्री वधूर्योषितांगनेति त्रिकांडशेषः ।" अबला अल्पं बलं यस्याः । अल्पार्थे नञ् । अनुदरा कन्येतिवत् । योषा "जोषेति चवर्गतृतीयादिः" । नारी सीमंतिनी वधूः प्रतीपदशिनी । प्रतीपं द्रष्टुं शीलमस्याः अपांगनिरीक्षणत्वात् । वामा वनिता महिला " महस्योत्सवस्य इला भूमिरिति विग्रमे महेला । महं उत्सवं लातीति महलापि" | एकादश खियाः । स्त्रियौ । योषितौ । वध्वौ ॥ २॥ विशेषाः स्त्रीणां भेदा वक्ष्यंत इति शेषः । अंगनेत्येक प्रशस्तांग्याः । एवं रामापर्यंतमेकैकम् । तत्र भीरुभयशीला । "भीरूरिति दीर्घोका. रांता । भीलुर्भालश्च "कामिनी कामयमाना । वामलोचना चारुनेत्रा । प्रमदा प्रकृष्टकामवेगा। मानिनी प्रणयकोपवती । स्त्रीणामीर्ष्याकृतः कोपो मानोऽन्यासंगिनि प्रिये इति । कांता मनोहरा । ललना ललनयुक्ता। नितंबिनी ॥३॥ सुंदरी शोभनावयवा । “ सुंदरापि" । रमणी रमयंती । “रमणापि" रामा रममाणा । कोपना " कोपनी कोपिनी" भामिनी द्वे कोपशीलायाः । वरारोहा “ वरः आरोहो नितंबो ऽस्याः" । मत्तकाशिनी मत्ता क्षीबेव काशते भाति । उपपदार्थः कर्ता प्रत्ययार्थस्य कर्तरुपमानं कर्तर्युपमाने इति णिनिः । “ मत्तकासिनी" । उत्तमा वरवर्णिनी “ वरः वर्णो ऽस्त्यस्याः" । चत्वारि गुणैरुत्कृष्टायाः स्त्रियाः । यद्वा उत्तमेति न पर्यायः । किंतु उत्तमा स्त्री सैतत्पर्याया ज्ञेयेति तदर्थः । शीते सुखोष्णसर्वांगी ग्रीष्मे या सुखशीतला । भर्तृभक्ता च या नारी विज्ञेया वरवर्णिनीति रुद्रः ॥ ४॥ या कृताभिषेका नृपस्त्री सा महिषीत्येकम् । अन्या अकृताभिषेका नृपस्त्रियो भोगिन्य इत्युच्यते एकम् । पत्नी पाणिगृहीती द्वितीया "द्वयोः - For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy