SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir द्वितीयं कांडम्. १२९ प्रडीनोड्डीनसंडीनान्येताः खगगतिक्रियाः॥ पेशी कोशो बिहीनेऽडं कुलायो नीडमस्त्रियाम् ॥ ३७॥ पोतः पाको ऽर्भको डिंभः पृथुकः शावकः शिशुः ॥ स्त्रीपुंसौ मिथुनं बंद युग्मं तु युगुलं युगम् ॥ ३८ ॥ समूहो निवहव्यूहसंदोहविसरव्रजाः॥ स्तोमौघनिकरवातवारसंघातसंचयाः॥ ३९ ॥ समुदायः समुदयः समवायश्चयो गणः॥ स्त्रियां तु संहतिद्वंदं निकुखं कदंबकम् ॥ ४०॥ .... . .in युधः ॥ ३६॥ प्रडीनं उड्डीनं संडीनं एतास्तिस्रः खगानां गतिक्रियाः गमनव्यापाराः गतिविशेषा इत्यर्थः । तत्र प्रडीनं तिर्यग्गमनम् । उड्डीनं ऊर्ध्वगमनम् । संडीनं संगतगमनम् । पेशी “पेशिः" कोशः “कोषः" अंडं त्रयमंडस्य । तत्र पेशी स्त्री। कोशो ऽस्त्रियाम् । अंडं द्विहीने क्लीवे इत्यर्थः । रूपभेदेनैव क्लीवत्वे सिद्धे द्विहीन इत्युक्तिः साहचर्येण प्राप्तमस्त्रीत्वं वारयति । “पेशीनां मांसखंडानां कोशो भांडागार. मिति नामैक्यमिति स्वामी ।" कुलायः कुलं पक्षिसंतानं अयते यत्र । नीडं द्वे पक्षिगृहस्य “घरटा, खोपा, कोठे इति प्रसिद्धस्य" ॥ ३७॥ पोतः पाकः अर्भकः डिंभः पृथुकः शावकः शिशुः सप्तकं शिशुमात्रस्य । “ स्त्रियां तु पोती डीबंता । पाका अर्भका डिंभा पृथुका एते च टावंताः ।” स्त्रीपुंसौ मिथुनं द्वंद्वं त्रीणि स्त्रीपुरुषरूपयुग्मस्य । स्त्री च पुमांश्च स्त्रीपुंसौ । अचतुरविचतुरेति साधुः । द्वंद्वशब्दस्य स्त्रीपुंसपरत्वे कालिदासप्रयोगः । द्वंद्वानि भावं क्रियया विवबुरिति । युग्मं युगुलं युगं त्रयं युग्मस्य । केचित्तु द्वंद्वयुग्मे इति समस्तं पठित्वा द्वंद्वादिचतुष्टयं समानमाहुः ॥ ३८ ॥ समूहः निवहः व्यूहः संदोहः विसरः व्रजः स्तोमः ओषः निकरः ब्रातः वारः संघातः संचयः ॥ ३९ ॥ समुदायः समुदयः समवायः चयः गणः संहतिः वृंदं निकुरंवं कदंबकं द्वाविंशतिः समूहस्य । तत्र संहतिः स्त्रियाम् । " वारः सूर्यादिदिवसे द्वारे ऽवसरवृंदयोः । कुब्जवृक्षे हरे वारो वारं मद्यस्य भाजनमिति विश्वप्रकाशः"॥४०॥ वृंदभेदाः समुदायविशेषा वक्ष्यंत इति शेषः। समैः सजातीयैः प्राणिभिरपाणिभिर्वा समूहो वर्ग इत्युच्यते एकम् । यथा मनुष्यवर्गः Paper र म For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy