SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir हितीयं कांडम्. १२७ समौ पतंगशलभौ खद्योतो ज्योतिरिंगणः॥२८॥ मधुव्रतो मधुकरो मधुलिण्मधुपालिनः॥ दिरेफपुष्पलिडुंगषट्पदभ्रमरालयः॥२९॥ मयूरो बर्हिणो बी नीलकंठो भुजंगभुक् ॥ शिखावलः शिखी केकी मेघनादानुलास्यपि ॥ ३०॥ केका वाणी मयूरस्य समौ चंद्रकमेचकौ ॥ शिखा चूडा शिखंडस्तु पिच्छबई नपुंसके ॥ ३१॥ खगे विहंगविहगविहंगमविहायसः॥ शकुंतिपक्षिशकुनिशकुंतशकुनविजाः॥३२॥ पतत्रिपत्रिपतगपतत्पत्ररथांडजाः॥ रात्रौ अदृश्या सती स्वनति । तथा च प्रयोगः । अदृश्यझिल्लीस्वनकर्णशूलैरिति । समा इत्यनेन चतुष्टयमेककार्यकमित्युक्तम् । इमा इति स्त्रीत्वनिश्चयः । पतंगः शलभः द्वे टोळ " दीपपतंग" इति ख्यातस्य । खद्योतः ज्योतिरिंगणः द्वे खद्योतस्य " काजवा इति ख्यातस्य " ॥ २८ ॥ मधुव्रतः मधुकरः मधुलिट् मधुपः अली द्विरेफः द्वौ रेफो नाम्नि यस्य । भ्रमरशब्दे प्रसिद्धिः । पुष्पलिट् गः षट्पदः भ्रमरः अलिः एकादश भ्रमरस्य । अमधुकरे मधुकरशब्दो रूढः । मधु किरति विक्षिपतीति वा)। मधुलिहौ । पुष्पलिहौ ॥ २९ ॥ मयूरः बर्हिणः बही नीलकंठः भुजंगभुक् शिखावलः शिखी केकी मेघनादानुलासी नव मयूरस्य । बहिणो ऽवंतः । बर्डी इन्नंतः । भुजंगभुजौ । शिख्यादित्रयमिन्नंतम् । मेघनादमनुलसत्यवश्यं मेघनादानुलासी ॥ ३०॥ मयूरवाणी केकेत्युच्यते एकम् । चंद्रकः मेचकः द्वे पिच्छस्य नेत्राकारचिन्हस्य । “बर्हिकंठसमं वर्ण मेचकं ब्रुवते बुधा इति कात्यः ।" शिखा चूडा द्वे मयूरशिखायाम् । शिखंडः पिच्छं बह त्रीणि मयूरपिच्छस्य ॥३१॥ खगः। खगः सूर्यग्रहे देवे मार्गणे च विहंगमे इति कोशांतरम् । विहंगः विहगः विहंगमः विहायाः शकुंति: पक्षी शकुनिः शकुंतः शकुनः द्विजः ॥३२॥ पतत्री पत्री पतगः । पतेन पक्षेण गच्छति । पतन् पत्ररथः अंडजः नगौकाः वाजी। For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy