SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १२४ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [सिंहादिवर्ग' चटकः कलविकः स्यात्तस्य स्त्री चटका तयोः ॥ पुमपत्ये चाटकैरख्यपत्ये चटकैव सा ॥ १८ ॥ कर्करेटुः करेढुः स्यात्कृकणककरौ समौ ॥ वनप्रियः परभृतः कोकिलः पिक इत्यपि ॥ १९॥ का तु करटारिष्टबलिपुष्टसकृत्प्रजाः ॥ ध्वांक्षात्मघोषपरभृद्वलिभुग्वायसा अपि ॥ " स एव च चिरंजीवी चैकदृष्टिश्व मौर्कुलिः ॥ २० ॥ द्रोणकाकस्तु काकोलो दात्यूहः कालकंठकः ॥ " चटकः कलविंक: द्वे चटकस्य " चिमणी इति ख्यातस्य । तस्य चटकस्य स्त्री चटकेत्येकम् । तयोश्चटकस्य चटकायाश्च पुमपत्ये चाटकैर इत्येकम् । तयोरुयपत्ये स्त्रीरूपे ऽपत्ये चटकेत्येकम् ॥ १८ ॥ कर्करेटुः " कर्करादु ः " करेदुः " करदु:" अशुभवादिनि पक्षिभेदे कंकरेट “ करढोक पक्षी " इति ख्याते । " करेदुः कर्करेदुः स्यात्करटुः कर्कराटुक इति रभसः । " कृकणः ककरः द्वे करक इति ख्यातस्य करेटुभेदस्य । कृ इति कणति शब्दं करोति । कृकेण कंठेन अणति शब्द करोति वा । " वनप्रियः परभृतः कोकिलः पिकः चत्वारि कोकिलस्य ॥ १९ ॥ काकः करटः अरिष्टः बलिपुष्टः सकृत्प्रजाः ध्वांक्षः आत्मघोषः परभृत् बलिभुक् वायसः दश काकस्य । " चिरंजीवी एकदृष्टिः मौकुलि: मौकलिरपि एतदपि त्रयं काकस्य । ” परभृतौ । बलिभुजौ ॥ २० ॥ द्रोणकाकः काकोलः द्वे काकभेदस्य " डोंबकावळा कृष्णकावळा" इति ख्यातस्य । " द्रोणो ऽस्त्रियामाढके स्यादाढकादिचतुष्टये । पुमान् कृपीपतौ कृष्णकाके स्त्री नीवृदंतर इति मेदिनी । द्रोणः कृपीपतौ कृष्णकाक इति विश्वप्रकाशः । द्रोणकाको दग्धकाको वृद्धकाको वनाश्रय इति त्रिकांडशेषः । " दात्यूहः “ दात्यौहः ” कालकंठकः द्वे डाहद 66 अंधकाक जलकाक " इति ख्यातस्य । काले वर्षाकाले कंठो ऽस्य कालकंठकः । आतापी 66 आतायी इन्नंतः | आतापि न भवेच्चिल इति विश्वप्रकाशः | चिल्लः द्वेल्लिस्य घार इति प्रसिद्धस्य । दाक्षाय्यः गृध्रः द्वे गृध्रस्य गीध इति ख्यातस्य । दाक्षाय्य इति द्वितालव्यसंयुक्तांत्यपाठः सर्वत्र दृश्यते । दक्ष वृद्धौ शीघ्रार्थे च । "" For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy