SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १२० सटीकामरकोशस्य 66 "" स्त्रियां शिवा भूरिमायगोमायुमृगधूर्त्तकाः ॥ शृगालवंचुकक्रोष्टुफेरुफेरवजंबुकाः ॥ ५ ॥ ओतुर्विडालो मार्जारो वृषदंशक आखुभुक् ॥ यो गौधेरगौधारगौधेया गोधिकात्मजे || ६ || श्वावित्तु शल्यस्तलोम्नि शलली शललं शलम् ॥ वातप्रमीतमृगः कोकस्त्वीहामृगो वृकः ॥ ७ ॥ मृगे कुरंगवाता हरिणाजिनयोनयः ॥ ऐणेयमेण्याश्चर्माद्यमेणस्यैणमुभे त्रिषु ॥ ८ ॥ शिवा भूरिमायः गोमायुः मृगधूर्त्तकः शृगालः सृगालः वंचुकः " वंचकः । वंचकस्तु खले धूर्ते गृहबभ्रौ च जंबुक इति कोशांतरात् । " क्रोष्टा फेरुः फेरवः जंबुक: दश जंबुकस्य कोल्हा इति ख्यातस्य । स्त्रियामिति पुंव्यक्तावपि शिवा - शब्दो नित्यं स्त्रीलिंग इत्यर्थः । चतुष्पदां द्विलिंगता वक्ष्यते तदपवादोऽयम् ।" सृगालो दंत्यादिरपि । क्रोष्टुशब्दस्य रूपाणि तु क्रोष्टा क्रोष्टारौ क्रोष्टारः । क्रोष्टारं क्रोष्टारौ कोटून | क्रोष्ट्रा क्रोष्टुनेत्यादि । दीर्घमध्यो ऽपि जंबूक इति ॥ ५ ॥ ओतुः बिडाल: “ विडालः” मार्जारः वृषदंशकः आखुभुक् पंच माजीरस्य । गौधेर: गौधारः गौधेयः एते त्रयः शब्दा गोधिकात्मजे स्थलगोधिकाया अपत्ये ऽगार इति ख्याते । 66 अयं कृष्णसर्पाद्गोधायां घोरपड इति ख्यातायां चतुष्पाज्जायते । अस्य सर्पस्य दंशेन मानवो ऽवश्यं म्रियते ॥ ६ ॥ श्वावित् शल्यः द्वे शल्यस्य साळई " साळी " इति ख्यातस्य । श्वानं विध्यति लोम्ना श्वावित् श्वाविधौ । तस्य शल्य। स्य लोम्नि शलली शललं शलं इति त्रीणि । शलली स्त्रियाम् । इदं सीमंतोन्नयना - दावुपयुज्यते । वातप्रमीः वातमृगः द्वे वातमृगस्य वाघुळ इति ख्यातस्य । वातप्रमीरीदंतः पुंसि । रूपाणि तु । वातप्रमीः वातप्रम्यौ वातप्रम्यः । वातप्रमी वातम्यौ धातग्रमीन् । सप्तम्येकवचने तु सवर्णदीर्घः । वातप्रमी स्त्रियां तु लक्ष्मीवत् । कोकः ईहामृगः वृकः त्रीणि वृकस्य " लांडेगा इति ख्यातस्य । ” कोक ईहामृगो इत्यपि पाठः ॥ ७ ॥ मृगः कुरंगः वातायुः " वानायुः वनायुः । " हरिणः अजिनयोनिः पंच हरिणस्य । एण्या हरिण्याञ्चमीयं आद्यशब्दात् मांसादि ऐणेयमित्युच्यते एकम् । प्राणिरजतादिम्यो ऽञ् इत्यञ् । एणस्य तु चर्माद्यं ऐणमित्युच्यते एकम् । उभे ऐ Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal [सिंहादिवर्ग:
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy