SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ११८ www.kobatirth.org सटीकामरकोशस्य Acharya Shri Kailashsagarsuri Gyanmandir [सिंहादिवर्ग: छत्राऽतिच्छत्रपालनौ मालातृणकस्तृणे ॥ शं बालतृणं घासो यवसं तृणमर्जुनम् ॥ १६७ ॥ तृणानां संहतिस्तृण्या नड्या तु नडसंहतिः ॥ तृणराजा व्हयस्तालो नालिकेरंस्तु लांगली ॥ १६८ ॥ घोंटा तु पूगः क्रमुको मुँवाकः खपुरो ऽस्य तु ॥ फलमुद्वेगमेते च हिंतालसहितास्त्रयः ।। १६९ ॥ खर्जूरः केतकी ताली खर्जूरी च तृणडुमाः ॥ ॥ इति वनौषधिवर्गः ॥ ॥ ५॥ सिंहो मृगेंद्रः पंचास्यो हर्यक्षः केसरी हरिः ॥ For Private And Personal मालातृणकं “ मालाकाराणि तृणान्यस्य । " भूस्तृणं पंच वचाकृतेर्जलतृणभेदस्य । “अत्र आद्यत्रयं शेतगवत इति ख्यातस्य । अंत्यद्वयं मालाकारतृणस्येत्यपि मतम् ।” ari " शस्यं " बालतृणं द्वे कोमलतृणस्य | घासः यवसं द्वे गवादीनां भक्ष्यतृणस्य । तृणं अर्जुनं द्वे तृणमात्रस्य ॥ १६७ ॥ तृणानां संहतिः समूहस्तृण्येत्युच्यते एकम् । नडानां संहतिर्नड्येत्युच्यते एकम् । तृणराज : ताल: द्वे तालस्य । तृणराजाह यस्तृणराज नामकः । नालिकेर : “ नारिकेर: नारिकेल: नाडिकेर : नारीकेल: नारिकेलिः नारीकेली" लांगली द्वे नारिकेलस्य " नारळ इति ख्यातस्य । लांगली स्त्री ङीषंतः । इन्नंतः पुंसीत्येके ॥ १६८ ॥ घोंटा पूगः ऋमुकः गुवाकः " गूवाकः” । गुवाकोऽपि च गूवाक इति तारपालः । खपुरः पंच पूगवृक्षस्य “सुपारी, पोफळी इति ख्यातस्य । " अस्य फलं उद्वेगमित्युच्यते एकम् । एते तालनालिकेरपूगास्त्रयः । हिंतालस्तालभेदः स तु अल्पपरिमाणः तत्सहिताः एवं चत्वारः खर्जूरादयश्चत्वारश्च एवमष्टौ एते तृणद्रुमा इत्युच्यते ॥ १६९ ॥ तत्र खर्जूरः खजूर इति ख्यातः । केतकी ङीषंता केगत “केतक " इति ख्याता । एवं ताली तालीभेदः । खर्जूरी खर्जूरभेदः ॥ ॥ इति वनौषधिवर्गः ॥ ॥ ६ ॥ ॥ सिंहः । (हिनस्ति इति सिंहः । हिसि हिंसायाम् । मयूरव्यंसकादिः । भवेद्वर्णागमाद्धंसः सिंहो वर्णविपर्ययादित्युक्तम् । मृगेंद्रः पंचास्यः हर्यक्षः केसरी । केसरी तुरगे सिंहे पुन्नागे
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy