SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ४) www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ११३ द्वितीयं कांडम्. कांपिल्यैः कर्कशचंद्रो रक्तांगो रोचनीत्यपि ॥ १४६ ॥ प्रपुन्नार्डस्त्वेडंगजो दर्बुनश्चक्रमर्दकः ॥ पद्माट उरणाख्यं पलांडुस्तु सुकंदकः ॥ १४७ ॥ लतार्कद्रुमौ तत्र हरितेऽथ महौषधम् ॥ लशुनं गूंजनारिष्टमहाकंदरसोनकाः ॥ १४८॥ पुनर्नवा तु शोथनी वितुन्नं सुनिषण्णकम् ॥ Fararas: शीतलो sपराजिता शेणपर्ण्यपि ॥ १४९ ॥ पारावतांत्रिः कटभी पण्या ज्योतिष्मती लता ॥ वार्षिकं त्रायमाणा स्यात्रायंती बलभद्रिका ।। १५० ।। 66 "" पिल्लः । चंद्रः कर्पूरकांपिल्लसुधांशुस्वर्णवारिष्विति मेदिनी ।" कर्कशः चंद्रः रक्तांग: रोचनी “रेचनी" पंच शुंडारोचनीति ख्याताया रोचन्याः ॥ १४६ ॥ प्रपुन्नाड: 'प्रपुन्नाल: प्रपुनालः प्रपुनाड: प्रपुन्नड : ” एडगजः “एलगजः" दद्रुन्नः “ दद्र्न्नः " चक्रमर्दकः पद्माटः उरणाख्यः “उरणाक्षः" षटुं टाकळा इति ख्यातस्य । पलांडु: सुकंदकः द्वे पलांडो: “ कांदा इति प्रसिद्धस्य ॥ १४७ ॥ हरि हरिद्वर्णे तत्र पलांडौ लतार्क: दुद्रुमः इति द्वे । महौषधं लशुनं “ लशूनं " गुंजनं अरिष्ट: महाकंदः रसोनकः षट् लशुनस्य । रसे आस्वादने ऊन्यते पातकहेतुलात् रसोनकः । ऊन परिहाणे एरच् घञ् वा । णिलोपः । स्वार्थे कन् । लशुनगंजनयोरा कृतिभेदेऽपि रसैक्यात् अभेद इति बहवो मन्यते ॥ १४८ ॥ पुनर्नवा शोधनी द्वे पुनर्नवायाः " घेटुळी इति देशे प्रसिद्धायाः । ” वितुन्नं सुनिषण्णकं द्वे सुषुन “ कुरडु ” इति ख्यातस्य शाकभेदस्य । वातकः शीतलः अपराजिता शणपर्णी " सनपर्णी असनपर्णी आसनपर्णी । भवेदसनपय च शीतलः शिशिरे ऽन्यवदिति विश्वप्रकाशः । शीतलं पुष्पकाशी से शैलजे मलयोद्भवे । पुमानासनपय स्याच्छिशिरे वाच्यलिंगकमिति मेदिनी । " चत्वारि शणपर्ण्यः गोकर्णी इति ख्यातायाः । " शीतलवातक इत्येकं पदमिति धन्वंतरिराह " ॥ १४९ ॥ पारावतांत्रिः “ पारावतांधी " कटभी पण्या ज्योतिष्मती लता पंच ज्योतिष्मत्याः मालकांगोणी इति ख्यातायाः । पारावतांधिः स्त्री । वार्षिकं त्रायमाणा त्रायंती बलभद्रिका चतुष्कं त्रायमाणायाः ॥ १५० ॥ " " 66 १५ For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy