SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ११४ सटीकामरकोशस्य [वनौषधिवर्गः विष्वक्सेनप्रिया ऍष्टिाराही बदरेत्यपि ॥ मार्कवो शृंगराजः स्यात्काकमाची तु वायसी ॥१५॥ शतपुष्पा सितच्छत्रातिच्छत्रा मधुरा मिसिः॥ अवाक्पुष्पी कारखी च सैरणी तु प्रसारिणी ॥ १५२॥ तस्यां कटंभरा राजबला भद्रबलत्यपि ॥ जनी जतूका रजनी जतुकृञ्चक्रवर्तिनी ॥ १५३॥ संस्पर्शाऽथ शटी गंधमूली षड्थिकेत्यपि॥ कर्चुरोऽपि पलाशो ऽथ कारखेल्लः कठिल्लकः॥१५४ ॥ सुषवी चाथ कुलकं पटोलस्तिक्तकः पटुः॥ विष्वक्सेनप्रिया गृष्टिः “ घृष्टिः" वाराही बदरा चतुष्कं वाराह्याः “ वाराहीकंद डुकरकंद इति ख्यातायाः" । मार्कवः भंगराजः " गरजाः । भुंग इव रजो ऽस्य । सांतो ऽदंतो ऽपि । स्यान्मार्कवो भंगरजो भंगराजः सुजागर इति रभसात् ।" द्वे माका इति ख्यातस्य । काकमाची वायसी द्वे कावळी " काकजंघा” इति ख्यातायाः ॥ १५१॥ शतपुष्पा सितच्छता अतिच्छत्रा मधुरा मिसिः " मिसी" अवाक्पुष्पी कारवी सप्तकं शोप इति ख्यातायां शतपुष्पायाम् । सरणा "सरणी सारणी । सरणा सरणी चार्वी कटंभरा महाबलेति रुद्रः । रुग्भेदे ना प्रसारण्यां स्वल्पनद्यां च सारणीति मेदिनी।" प्रसा. रिणी ॥ २५२ ॥ कटंभरा “ कटंबरा" राजबला भद्रबला पंच प्रसारण्याः (चांदवेल) “कुब्जप्रसारिणी" इति ख्यातायाः । जनी “जनिः" जतूका “जतुका". रजनी “ रजनिः" जतुकृत् चक्रवर्तिनी ॥ १५३ ॥ संस्पर्शा षट् चक्रवर्तिन्याः चाकवत इति ख्यातायाः । शटी गंधमूली " गंधमुला" षडंथिका कर्चुरः " कबूरः कर्वरः” पलाशः पंच शम्याः “ कापूरकाचरी, आंबेहळद इति ख्यातायाः ।" कारवेल्लः कठिल्लकः “ कटिल्लकः" ॥ १५४ ॥ सुषवी “ सुसवी सुशवी" त्रीणि कारवेल्लस्य कारली इति ख्यातस्य । कुलकं पटोलः तिक्तकः पटुः चत्वारि पटोल “पडवळ" इति ख्यातस्य । कूष्मांडकः कारुः द्वे कूष्मांडस्य " कोहळा इति ख्यातस्य । ”, उर्वारुः “ ईर्वारुः इनरुः ईर्वालुः For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy