SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir हितीयं कांडम्. १११ जुंगो ब्राह्मी तु मत्स्याक्षी वयस्था सोमवल्लरी ॥१३७॥ पटुपी हैमवती स्वर्णक्षीरी हिमावती ॥ हयपुच्छी तु कांबोजी माषपर्णी महासहा ॥१३८॥ तुंडिकेरी रक्तफला बिंबिका पीलुपर्ण्यपि ॥ बर्बरा कबरी तुंगी खरपुष्पा ऽजगंधिका ॥ १३९॥ एलापर्णी तु सुवहा राम्ना युक्तरसा च सा ॥ चांगेरी चुक्रिका दंतशठांबष्ठाम्ललोणिका ॥१४॥ सहस्रवेधी चुक्रो ऽम्लवेतसः शतवेध्यपि ॥ नमस्कारी गंडकारी समंगा खदिरेत्यपि ॥१४॥ छागे तु छगलश्छागी वृद्धदारकयोः स्त्रियामित्यनेकार्थकोशः ।" आवेगी वृद्धदार. कः। वृद्धो दारको ऽस्मात् । वृद्धत्वं दारयति वा वृद्धदारकः । वृद्धेति भावप्रधानम् । जुंगः पंच वृद्धदारकस्य “वरधारा, जीर्णफंजी इति ख्यातस्य ।" ब्राह्मी मत्स्याक्षी वयस्था सोमवल्लरी “ सोमवल्लरिः" चत्वारि सोमलतायाः। “ यस्याः शु. पक्षे पर्णान्युद्भवंति कृष्णे च पतंति सा सोमवल्ली । सैव सोमवल्लरी" ॥ १३७॥ पटुपर्णी हैमवती स्वर्णक्षीरी हिमावती चत्वारि स्वर्णक्षीर्याः “ पिसोळा इति ख्यातायाः ।" हयपुच्छी कांबोजी माषपर्णी महासहा चत्वारि माषपाः रानउडीद इति ख्यातायाः ॥ १३८ ॥ तुंडिकेरी “तुंडिकेशी" रक्तफला बिंबिका पीलुपी चत्वारि तोंडली इति ख्यातायाः तुंडिकेर्याः । बर्बरा “ वर्बरा वर्वरी । व. वरः पामरे केशे चक्रले नीवृदंतरे । फंजिकायां पुमान् शाकभेदपुष्पभिदोः स्त्रियामिति मेदिनी।" कबरी "कवरी" तुंगी खरपुष्पा अजगंधिका "अजगंधेत्यन्यत्र।" पंच वर्वरी "तिळवणी कानफोडी" इति ख्यातस्य शाकभेदस्य ॥ १३९ ॥ पलापर्णी सुवहा रास्ना युक्तरसा चत्वारि एलापाः कोलिंदण इति ख्यातायाः । चांगेरी चुक्रिका दंतशठा अंबष्ठा अम्ललोणिका “ अम्ललोलिका" पंच अम्ललोणिकायाः चुका इति ख्यातायाः ॥ १४०॥ सहस्रवेधी चुक्रः अम्लवेतसः शतवेधी चतुष्कमम्लवेतसस्य “चांगेयादि नव पर्याया इत्यपि मतम् ।" नमस्कारी गंडकारी “ गंडकाली" समंगा खदिरा चत्वारि लज्जालु " लाजाळं" इति For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy