SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir हितीयं कांडम्. श्रीपर्णममिमंथः स्यात्कणिका गणिकारिका ॥ जयो ऽथ कुटजः शको वत्सको गिरिमल्लिका ॥ ६६ ॥ एतस्यैव कलिंगेद्रयवभद्रयवं फले ॥ कृष्णपाकफलाविमसुषेणाः करमर्दके ॥ ६७॥ कालस्कंधस्तमालः स्यात्तापिच्छो ऽप्यथ सिंदुके । सिंदुवारेंद्रसुरसौ निर्गुडींद्राणिकेत्यपि ॥ ६८ ॥ वेणी गरी गरी देवताडो जीमूत इत्यपि ॥ श्रीहस्तिनी तु भूरंडी तृणशून्यं तु मल्लिका ॥ ६९ ॥ "थोर ऐराण" इति ख्यातायाः ॥ ६५ ॥ श्रीपर्ण अग्निमंथः कणिका गणिकारिका अयः पंच नरवेल इति ख्यातस्य । दशाप्येकस्य पर्याया इत्येके । कुटजः शक्रः वत्सकः गिरिमल्लिका चत्वारि कुडा इति प्रसिद्धस्य ॥ ६६ ॥ एतस्यैव कुटजस्य फले कलिंगं इंद्रयवं भद्रयवमिति त्रीणि । “कलिंगः इंद्रयवः । कलिंगेंद्र. यवः पुमानित्यमरमाला । कलिंगा । तत्रैव स्त्रीकांडे पाठात् ।” कृष्णपाकफलः अविनः “ आविग्नः" सुषेणः करमर्दकः चत्वारि करमर्दकस्य " करवंद " इति ख्यातस्य । कृष्णपाकंफलमस्य कृष्णपाकफलः ॥ ६७ ॥ कालस्कंधः तमाल: तापिच्छ: “ तापिंजः" त्रयं तमालस्य । सिंदुक: "सिंधुकः" सिंदुवारः इंद्रसुरसः "इंद्रसुरिसः" निर्गुडी “निर्गुठी" इंद्राणिका पंच सिंदुवारस्य सिंधुआरी, निगडी, निर्गुडी इति ख्यातस्य ॥ ६८ ॥ वेणी गरा गरी “ खरेत्यपि अगरीत्यपि । देवताडे खरा तीक्ष्णे त्रिषु स्याद्गर्दभे पुमानिति रभसः । खरागरीति समस्तमपि । मूषिकाविषन्नत्यादरमागिरतीति गरांगरीत्येक पदमपि । तदुत्तम् । जीमूतको देवताडो वृत्रकेशो गरागरीति ।" देवतांडः जीमूत: पंच देवतालस्य देवताली "देवडंगरी" इति ख्यातस्य । श्रीहस्तिनी भूरुंडी द्वे हस्तिकर्णाभपत्रस्य शाकभेदस्य सिरिहस्तिनी “थोर कुरडू" इति ख्यातस्य । तृणशून्यं “तृणशूने गुल्मे साधु । सत्र साधुरिति यत् । मल्लिको हंसभेदे स्यात्तृणशून्ये ऽपि मल्लिकेति रुद्रः ।" मल्लिका ॥ ३९ ॥ भूपदी शीतभीरुः “शतभीरुः । मल्लिका शतभीरुश्व गवाक्षी For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy