SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पतयः १२६४-१२८७] द्वितीयं काण्डम् m अलंकारस्त्वाभरणं परिष्कारो विभूषणम् मण्डनं चाथ मुकुटं किरीटं पुंनपुंसकम् १२७७ चूडामणिः शिरोरतं तरलो हारमध्यगः १२७८ वालपाश्या पारितय्या पत्रपाश्या ललाटिका १२७९ कर्णिका तालपत्रं स्यात् कुण्डलं कर्णवेष्टनम् १२८० अवेयकं कण्ठभूषा लम्बनं स्याललन्तिका १२८१ स्वर्णैः प्रालम्बिकाऽथोरसूत्रिका मौक्तिकैः कृता । १२८२ हारो मुक्तावली देवच्छन्दोऽसौ शतयष्टिका १२८३ हारभेदा यष्टिभेदाद्गुच्छगुच्छार्धगोस्तनाः १२८४ अर्धहारो माणवक एकावल्येकयष्टिका १२८५ सैव नक्षत्रमाला स्यात् सप्तविंशतिमौक्तिकैः १२८६ आवापकः पारिहार्यः कटको वलयोऽस्त्रियाम् १२८७ शोभमानस्य ॥-भूषणम् , अलक्रिया, इति २ भूषणक्रियायाः ॥अलंकारः, आभरणम् , परिष्कारः, विभूषणम् , मण्डनम् , इति ५ अलंकारस्य ॥ -मुकुटम् , किरीटम् , इति २ किरीटस्य ॥-किरीटं पुसि, क्लीबे च ॥-चूडामणिः, शिरोरत्नम्, इति २ शिरोमणेः ॥ हारमध्यगः हारमध्यगतो नायकमपिः तरल: स्यात् ।।-वालपाश्या, पारितथ्या, इति २ सीमन्तभूषणस्य ॥ पत्रपाश्या, ललाटिका, इति २ ललाटभूषणस्य ॥-कर्णिका, तालपत्रम्, इति २ ताटङ्कस्य॥-कुण्डलम् , कर्णवेष्टनम् , इति २ कुण्डलस्य ॥-प्रैवेयकम् , कण्ठभूषा, इति २ ग्रीवाभरणस्य ।।-लम्बनम्, ललन्तिका, इति २ आनामिलम्बितकण्ठिकायाम् । सैव ललन्तिका खणैः कृता प्रालम्बिका स्यात् , इति १ । सैव ललन्तिका मौक्तिकै रचिता चेत् उरसूत्रिकेति १॥हारः, मुक्तावली, इति २ मुकाहारस्य। असौ मुक्ताक्ली शतयष्टिका शतसतिका चेत् देवच्छन्दः, इति । यष्टिमेदालतानां मेदात् गुच्छादयो हारभेदाः स्थः॥-गुच्छः, गुच्छाधः, गोस्तनः, अर्धहारः, माणवकः, एकावली, एकयष्टिका, इति ७ एकावल्याः ॥ सैव सप्तविंशतिमौक्तिकैः कृता नक्षत्रमाला स्यात् ।।भावापकः, पारिहार्यः, कटकर, वख्यः, इति । प्रकोष्ठाभरणस्य । केयूरम् , म. को. स. ८ For Private and Personal Use Only
SR No.020029
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherChaukhamba Sanskrit Bhavan
Publication Year2004
Total Pages339
LanguageHindi
ClassificationDictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy