SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अभय रत्नसार। शेषम् ॥ ३६ ॥ रक्तक्षणं समद-कोकिल-कण्ठनीलं, क्रोधोद्धतं फणिनमुत्फणमापतन्तम् । आक्रामति क्रम-युगेन निरस्त-शङ्क, स्त्वन्नामनाग-दमनी हृदि यस्य पुसः ॥३७॥ वल्गतुरङ्ग-गज-गर्जित-भीम-नाद,-माजो बलं बलवतामपि भूपतीनाम्। उद्यदिवाकर-मयूख-शिखापविद्धं, त्वत्कीत नात् तम इवाशु भिदामुपैति ॥ ३८ ॥ कुन्तान-भिन्न-गज-शोणित-वारिवाह, वेगावतार-तरणातुरयोध-भीमे। युद्धे जयं विजित-दुर्जय-जेय-पक्षा,-स्त्वत्पादपङ्कज-वनायि -पो लभन्ते ॥३६ ॥ अम्भोनिधौ क्षुभितभी. षण-नक्र-चक्र,—पाठीन-पोठ-भयदोल्बण-वाडवाग्नौ। रगत्तरङ्ग-शिखर-स्थित-यानपात्रा,स्त्रासं विहाय भवतः स्मरणाद् व्रजन्ति ॥ ४०॥ उद्भूत -भीषण-जलोदर-भार-भुग्नाः, शोच्यां दशामुपगताश्च्युत-जीविताशाः । त्वत्पादपङ्कजरजोऽमृत-दिग्ध-देहा, मां भवन्ति मकरध्वज For Private And Personal Use Only
SR No.020001
Book TitleAbhayratnasara
Original Sutra AuthorN/A
AuthorKashinath Jain
PublisherDanmal Shankardas Nahta
Publication Year1898
Total Pages788
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy