SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भक्तामर स्तोत्रम् | १११ तुल्य-रूपाः ॥ ४१ ॥ पाद-कण्ठमुरु- श्रृङ्खलवेष्टिताङ्गा, गाढं बृहन्निगड-कोटि- निघृष्टजङ्घाः । त्वन्नाममन्त्रमनिशं मनुजाः स्मरन्तः, सद्यः स्वयं विगत-बन्ध भया भवन्ति ॥ ४३ ॥ मत्त-द्विपेन्द्रमृगराज- दवानलाहि, संग्राम - वारिधि - महोदरबन्धनोत्थम् । तस्याशु नाशमुपयाति भयं भियेव, यस्तावकं स्तवमिमं मतिमानधीते ॥ ४३ ॥ स्तोत्रखजं तत्र जिनेन्द्र ! गुणैर्निबद्धां भक्त्या मया रुचिर-वर्ण-विचित्र-पुष्पाम् । धत्ते जनो य इह कण्ठगतामजस्त्र ं तं मानतुङ्गमवशा समुपैति लक्ष्मीः ॥ ४४ ॥ " ॥ इति श्री भक्तामर स्तोत्र ं सम्पूर्णम् ॥ ॥ अथ वृद्धशान्तिः ॥ भो भो भव्याः ! शृणुत वचनं प्रस्तुतं सर्व्वमेतत्, ये यात्रायां त्रिभुवनगुरोरा हंताभक्तिभाजः । तेषां शान्तिर्भवतु भवतामहदादिप्रभावा, दारोग्य श्री धृति-मतिकरी क्लश-वि For Private And Personal Use Only
SR No.020001
Book TitleAbhayratnasara
Original Sutra AuthorN/A
AuthorKashinath Jain
PublisherDanmal Shankardas Nahta
Publication Year1898
Total Pages788
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy