SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भक्तामर स्तोत्रम्। १०६ उन्निद्र-हेम-नव-पङ्कज-पुञ्ज-कान्ति, पर्यु-ल्लस. नख-मय ख-शिखाभिरामौ। पादौ पदानि तव यत्र जिनेन्द्र ! धत्तः, पद्मानि तत्र विबुधाः परिकल्पयन्ति ॥ ३२ ॥ इत्थं यथा तव विभूतिरभूजिनेन्द्र !, धर्मोपदेशन-विधौ न तथा परस्य । यादृक् प्रभा दिनकृतः प्रहतान्धकारा, ताहक कुतो ग्रह-गणस्य विकासिनोऽपि ॥३३॥ श्च्योतन्मदाविल-विलोल-कपोल-मूल,-मत्त-भ्रमद. भ्रमर-नाद-विवृद्ध-कोपम् । ऐरावतामिभमुद्ध. तमापतन्तं, दृष्ट्वा भयं भवति नो भवदा-श्रितानाम् ॥३४॥ भिन्न भ-कुम्भ-गलदुज्ज्वल-शोणिताक्त,-मुक्ताफल-प्रकर भूषित-भुमि-भागः । बद्ध-क्रमः क्रम-गतं हरिणाधिपोऽपि, नाक्रामति क्रम-युगाचल-संश्रितं ते ॥३५॥ कल्पान्त-काल-पवनोद्धत-वहि-कल्पं, दावानलं ज्व. लित-मुज्ज्वलमुत्स्फुलिङ्गम्। विश्वं जिघत्सुमिव संमुखमापतन्तं, त्वन्नाम-कीर्तन-जलं शमयत्य For Private And Personal Use Only
SR No.020001
Book TitleAbhayratnasara
Original Sutra AuthorN/A
AuthorKashinath Jain
PublisherDanmal Shankardas Nahta
Publication Year1898
Total Pages788
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy