SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ 308. A--Alamkara 369 परिक्रमणचक्रवर्त्यभिधया वृदिग्मूढया चवार बहुशः क्षितौ द्विजरथेन नारायणः ॥१९॥ जित्वा रामावधानममुखमुरुमरुद्वेगवद्वेदचर्चा गोष्ठच्या नारायणार्यः सदशिबुधशतैः श्लाघ्यमानावदानाः । संदुष्टाद्धर्ममूपादलभत शिबिकां चामरच्छत्रपूर्व गर्वाखर्वावधानीश्वरसरभधटागण्डभेरुंडचिन्हम् ॥२०॥ तस्यानुजः पर्वतनाथसूरि रासीदशेषागमपारदृश्वा । ऐकात्म्यलीलायितमाहिमानां षड्दर्शनी जन्मकृतां मुनीनाम् ।। २१ ॥ एक कोपि सुदर्शनं भ्रमकरं पाणौ ललाटे दधौ कश्चित्कामाविघातकं पदतले कश्चिच्छिवक्षोभकम् निश्शेषभ्रममंजिकां शिवकरी कामप्रदां पर्वता धीशार्यः समदर्शयद्रशनया षड्दर्शनीमद्भुतम् ॥२२॥ वाग्मित्वातिशुद्धिविष्णुभजनाभीष्टार्थविश्राणनै. स्तस्मिन्विइमयमावत्य हि पतौ नित्यैकता वारिता द्वित्वं गुष्यवतोः कृशानुषुगतं त्रित्व च दुष्टं चिरा. दुत्सन्नं शनकादिषु प्रशामितं पंचत्वमिंद्रुष ॥२३॥ येन स्वरमभाणि पाणिनिमतं प्राणादिकाणादवाग्गुंभे स्पष्टमघट्टिभट्टगुरुवागुट्टीकिते कुट्टिये निश्शंकं निरटंकिं शंकरमतं चाक्षोदिवाक्षांघ्रिवा. ग्ध्वन्यध्वन्युदलास्यखंडिनिखिला पाखंडखंडाटवी ॥२४॥ यो वादेन जनार्दनाह्वयबुधं मध्ये विपश्चित्सम जत्वा विंदतु वादिकसरिपदं मौढं तदीयं स्वयं मायावादिभयंकराख्यविरुदा तयूजितादर्जितां किंचोदं चयति स्म कीर्तिमतुलां प्रख्याययन्वैष्णवम् ॥२५॥ आटोपोद्भटनाट्यधुटिजटाकोटीरकोटीतटढुंगातुंगतरंगारंथणभरसस्यद्धिवाग्वैभव सोयं स्वपातमादृषन्निकषणमोद्योतषदर्शनी रलस्र(?)भयंकरोपदनुजो रामाह्वयः पंडितः ॥२६॥ तस्मात्पर्वतनाथसूरिजलधेः श्रीपल्लमाग्वाविय दंगासंगजुषोलसद्गुणमणेर्लब्धोदयश्चंद्रवत 47 [ A. S. N.]
SR No.018123
Book TitleDescriptive Catalogue Of Manuscripts Vol 12
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy