SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ 370 Alamkara, Samgita and Natya [ 308 सायं धर्मसुधी गवां विलसितैः कर्तु रसालं क्रिया संस्फूर्ति समुदंचयेयमधुना साहित्यरत्नाकरम् ॥२७॥ Ends. "अत्र चिंतास्मृतिन्यशंकाहर्षाम!त्सुक्यविषादाना शबलता । इति श्रीमत्रिभुवनपवित्रहरितगोत्रावतंसवाराणसीवंशपद्माकरभानुना पदवाक्यप्रमणिपारावारीणश्रीमहोपाध्यायपर्वतनाथपंडितमंडलेश्वरसूत्रसूनुना श्रीपल्लमां बागर्भरत्नाकरपारिजातेन निर्मलाचारपरितेन चतुर्दशधिवास्थानसिद्धांतरहस्य विज्ञानवता श्रीधर्मसंख्यावता विरचिते श्रीमद्रघुकुलतिलकगुणगणमणिधाम्कि साहित्यरत्नाकरनाम्न्यलंकारशाने रसनिरूपणं नाम दशमस्तरंगः ।१० ।। आस्थामिंदिरमदिरा प्रणयिनो देवस्य रामात्मनः रत्वे गतुंगतरगरिंधणमरैरङ्गीकृताडंबरः ताप्ल(?) नीर्मलधर्मसूरिकविताकल्लोलिसोचेल्लनै पूर्णः कर्णमनोहरो विहरते साहिरत्यत्नाकरः। प्राचीनानुभवप्रबद्धविहितग्रंथानुसंधापिता सायं साहसिकेन संप्रतिमपानलः प्रबंधः कृतः कस्तुष्येदमुनाधुनास्य सुलभो बोद्धावानर्मन्सरा सर्वज्ञो गतमत्सरोस्ति हि रमा रामस्स संतुष्यतु भो मातः कविते हितं मम वचः किश्चित्समाकणय श्रीमद्रामगुणस्तवामृतक्तो मय॑स्तुती माथाः कस्तुरीघनसारचंदनरसन्यासोत्सवास्वादविकोबीवास्तवसास्त्रश्वपिशितालेपाभिलासो भवेत् सा जातो हारतान्यपेमहातपः श्रीपर्वतेशः सुधीषणां दर्शनकारिणां समनसामैकात्म्यलीलाकृतिः धर्माख्येन मनीषिणा विरचितस्ततत्सूनुना तादृशा सो(ड)यं पाददिलातलं विजयता साहित्यरत्नाकरः संपूर्णश्चायं ग्रंथः। ॐहारः श्रीमते रामानुजाय नमः । श्रीमते वेदान्तमहा गुरवे नमः । अथ संवत् १८९०मितिकारसुदीपरविवार बुधवरः ॥६॥ References.- I Mss.: Aufrechti,7160%; ii, I710%; iii, 1484. 2 S. K. De : Sanskrit Poetics, Vol. p. 298.
SR No.018123
Book TitleDescriptive Catalogue Of Manuscripts Vol 12
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy