SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ 368 Alamkara, Samgita and Natya गिरो सुनिवरादुदयं प्रपेदे भास्थानिवोदय गिरेर्हरितो मुनींद्र:दोषानुषंगरहितश्व न भोगमार्ग भ्रांतोनिराकृततमाः शुचियोगदप्तिः ॥ ११ ॥ गोत्रे च तस्य समभूदभिजातवंशो वाराणसीत्युपपदेन भुवि प्रसिद्धः तत्रभवन्बुधवरात्रिपुरा रिसोम यज्वादयः शुभवपुः श्रुतिशीलवृत्ताः ॥ १२ ॥ देवान्हविभिरतिथीनशनैश्र्व शिष्यान् विद्योपदेशविधया परितोषयद्भिः वाराणसीविहितनित्य निवासदीक्षे यः पंडितैर्भरतषण्डममण्डिपुण्यैः ॥ १३ ॥ सर्वज्ञतः शमित कामरुषोगिरीशा पार्वती प्रियतमा त्रिपुरारिनाम्नः तस्मात्बुधाद्वहुमुखोद्वतवाग्विभूति मादयस्तमदभून्महितः कुमार ॥ १४ ॥ नागांबिकां शुभगुणान्प्रतिगृह्य कन्या मेकां गृहाश्रमनिवासकृते चिरं यः अन्य प्रतिग्रहमयो निगमागमानां सत्संप्रदायमकरोदवनावषंडम् ।। १५ ।। शंभोर्यदीय शतरुद्रकृताभिषेक तोयैर्ललाटगलतापहरैः कपर्दे गंगात्मना परिणतैर्दधिरेव सिक्ता नूनं जटावलिलता शशिपुष्पशोभां ।। १६ ।। यः सप्तवारविहितैवरदात्प्रहृष्टात् प्रासाद मंत्र सुपरश्वरणैर्महेशात आसप्तमावर मगान्निजवंशजानां विच्छेदशून्य विमलाखिलशास्त्रबोधम् ॥। १७ ।। विधिवदनुष्टितकर्मा धर्माख्यसुधीस्सुसंस्फुरधर्म्मा । अनयाम्बभूवनयान्नारायणपर्वतेशरामाख्यान् ॥ १८ ॥ पदक्रमपदाक्षरक्रमजटाक्रमारोहना वरोहविषमक्रमाक्रममुखाबधानाधृति | 308.
SR No.018123
Book TitleDescriptive Catalogue Of Manuscripts Vol 12
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy