SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ 308.] A-Alamkara 367 यत्कुंभयोरिंगारसताकुचपावभाजोः स्तन्यं पिपासति गुहस्त्रिभिराननाष्टौः ॥१॥ श्रेयो मे विदधातु शारदशशिश्रीभामुरा भासुरा हारासारनिरासकारिमधुरत्याहारिणी हारिणी मुक्ता भूषणयोषणस्मितलवश्रीसाधुना साधना वण्ये न निजेन निर्जितवती रंभा रती भारती ॥२॥ नमस्तमः कर्दमदुर्दमाम्बुधि प्रणष्टचेष्टाखिलजंतुसंततिम् प्रसार्यमाणैः पदुदीर्घरश्मिभि __ जगत्रयोमुधरतेविवस्वते नित्यं रसाहृदयधनसंप्रयुक्त. दाक्षायणी विरहदारुणपावकस्य उधृतधूमकलिकामुपकण्ठमूलं क्ष्वेलच्छलेन वहते महते नमोस्तु ॥३ । लक्ष्मी बक्षसि तारहारबलये तस्याः प्रियं सोदरं . बिनच्छुभ्रमणि परं च.नयने नाभौ च भद्रासनं ऊरुभूगलनाभिरोमलतिकामित्राणि पंचायुधा व्याश्लिष्यन् करपंकजैरवतु नः कश्चिन्महाकामुकः ॥ ४ ॥ अनंतमत्यंतविशुद्धविनम्महश्चिदानंदमयं निरामयं अशेषवेदांतविचित्यवैभवं प्रशस्तमस्ति प्रविभास्वरं स्वतः॥५॥ तदव्ययं ज्योतिरनाद्यविद्ययावृतं रजः सत्वतमोगुणाढयया। प्रजापतिश्रीपतिपार्वतीपतिप्रपंचरूपाणि मुहुः प्रपद्यते ॥६॥ तदेकदात्मन्यखिलं चराचरं निधाय नारायणनामकं महः फणींद्रपर्यकतले पयोनिधौ चिराय रेमे निजयोगनिद्रया ॥७॥ ततोऽस्य नाभीसरसःसरोरुहंसमुद्ययौ यस्य समस्तमबरं । वितन्वदिंदीवरश्यावविभ्रमं दलांतरालेषु चिरं व्यलीयत ॥ ८॥ ततस्तवस्तामरसात्समुद्यतचतुर्मुखस्तद्रजसेव राजसः जगत्सिसृक्षुर्जगदीशर्शासनात्समाधिसंपन्नमनामनागभूत् ॥ ९॥ अस्मात्समाधिसचिवान्मनसस्तदयिात् पुत्रामरीचिपुलहप्रमुखाः प्रभूताः । यत्पुत्रपौत्रतदपत्यपरंपराभ रापूरितो भवदजाणुकराहगर्भः ॥१०॥
SR No.018123
Book TitleDescriptive Catalogue Of Manuscripts Vol 12
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy