SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ 326 Alamkara, Samgita and Natya [274. अपानघंटेभस्मांगैः कक्षानासिकवादकैः । कर्णअनर्त्तकैरन्यजनभाषानुवादकैः ॥२ विदूषकविटप्रायैः सद्यः कपटमुग्धकैः । ग्रामीणवद्विहास्यंते छेकाः पौरा अपि क्वचित् ॥ ३ हास्ये आकाशभाषणैर्देवोपालभैरथुमा(मो)चनैः । अस्थानयाचनमिलोचनै रोदनैरपि।।१ भगुपाततरूद्धंधजलवहिप्रवेशनैः । विषादिभक्षणैः शस्त्रघातैर्हन्ताडनैरपि ॥२ करुणै दंतौष्टपीडनैर्नेत्ररागैर्मुकुटिबंधनैः । गंडस्फुरणहस्ताग्रनिष्पेषैर्भूमिपाटनैः॥१ आयुधाकर्षणैरक्ताकर्षणैवंगधावनैः । संप्रहारैश्च गात्रकंपाश्रुमोक्षणैः॥२ दारापहारभूत्याधिक्षेपप्रभृतिजन्माभिः । क्वापि कंपमवाप्यंत नरापि ॥३ रौद्र गांभीर्यास्थैर्यशोंडीर्यवैशारयैस्तथापरैः। अवदांततरिस्तैस्तैस्त्यागप्रभृतिभिर्गुणैः॥ विदवातविक्रमतयाध्यवसायादिजन्मभिः ॥ निसर्गभीखोप्यासन् सन् सद्यः संजातपौरुषाः॥२ वीररसे तालुकठौष्टशोषेण चलनेत्रनिरीक्षणैः वैवण्यैः स्वरभदेव सकंपसृदुलक्षणैः ।१ प्रेतादिषिकतालोक तत् स्वरश्रवणादिजैः । अनीयतत्रासदशा क्षणं क्वापि स भाजनः ॥२ भयानके अंगसंकोचक्षल्लास सामुखविरुणनैः। निष्टीवनरोष्टदलमोटनप्रमुखैरपि ॥१ पूर्तियांतिव्रणक्षामि प्रेक्षणश्रवणादिजैः। नितांतमिह नीयते क्षणसामाजिका क्वचित् ॥२ बीभत्से विस्तारणैर्लोचनानां निर्निमेष निरीक्षणैः । स्वेदाश्रुपुलकोद्भेदैः साधुवादादिकैरपि ॥१ दिव्यालोकैप्सितप्राप्तींद्रजाप्रेक्षणादिभिः । विस्मापते स्म सहसा कचनापि सभासदः ॥२ अद्भुते । मलोत्तरगुणैर्ध्या नैरध्यात्मग्रंथचिंतनैः । सद्गुरूपासनैर्देवपूजाचैरितरैरपि ॥१ बैराग्यसंसारभयतत्वज्ञानादिजन्मभिः । शममीयुः कचिदपि विषयास्वादगृधवः ॥२ शांते ।
SR No.018123
Book TitleDescriptive Catalogue Of Manuscripts Vol 12
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy