SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ 274.] A-Alamkara . 327 अथ प्रतिरसं व्यभिचारिविभागमाह ॥ प्रायोऽ...चित्तेभावाः संकीर्णसंभवाः । बाहुल्येन निगद्यते तथाप्यते यथास्थिताः। .. .............ग्लानिर्व्याधिश्चिता स्मृति तिः । अ(औत्सुक्यं विस्मयो हर्षो ब्रीडोन्मादौरतिस्तथा ॥२... विषादोजडतानिद्रा......चापलं स्मितिः । इति भावाः प्रयोक्तव्या श्रृंगारव्यभिचारिण(:)॥३ श्रमश्चपलता निद्रा स्वप्नौ ग्लानिस्तथैव च । शंकासूया बहित्थं च हास्ये भावा भवंत्यमी ॥४ दैन्यं चिंता तथा ग्लानिर्निर्विदो जडता धृतिः । त्याधिश्व करुणे सप्तभावाभावविदां गता ।। ५ हर्षोस्तया तथा गर्व उत्साहो मद एव च। चापल्यमुग्रता वेगो रौद्रे भावाः प्रकीर्तिताः ॥ ६ अमर्षः प्रतिबोधश्च वितर्कोथ सृतितिः । क्रोधासूये च संमोहआवेमशोकहर्षणैः ॥७ गोमदस्तथोग्रत्वं भावा............ संत्रासो मरणं चैव वचनीयं भयानके ॥८ अपस्मारो विषादश्च भयं रोगो मतिर्मदः । उन्मादश्चेति विज्ञेया भावा वीभत्ससंभवाः ॥ ९ आवेगो जडता मोहो विस्मयो हर्षणं धृतिः ! इति भावान्निबध्नति रसेस्मिन्नद्भुते बुधाः ॥१० इति श्रीवाग्भट्टालंकारव्याख्या संपूर्णाः ॥ छ । References.- I Aufrecht's Catalogus Catalogorum Part I, page 559a; Part II, page 132a ; Part III, page 118b. 2 S. K. De : History of Sanskrit Poetics Vol. I, page 209. 3 Printed Editions : The text of Vägbhatālamkāra with Simhadevagaņi's commentary is published in the Kávyamala Series, 48. Limal
SR No.018123
Book TitleDescriptive Catalogue Of Manuscripts Vol 12
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy