SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ 29 . ...... -shamkara: ........... वाग्भटकवींद्ररधितालंकृतिसूत्राणि किमपि विवृणोमि । मुग्धजनबोधहेतोः स्वस्य स्मृतिबीजस्वये च।।३etc. folio 8b इति वाग्भटालंकारव्याख्यायां सिंहदेवकृतायां प्रथमः परिच्छेदः ॥ folio 13b इति वाग्भटालंकारव्याख्यायां द्वितीयः परिच्छेदः ॥ folio Is इति वाग्भट्टालंकारे तृतीयः परिच्छेदः॥ folio 34" इति वाग्भटालंकारव्याख्यायां चतुर्थपरिछेदः ।। Ends.--- folio 38 Text. - दोषेरुज्झितमाश्रितं-गुणगणैश्वेतवमत्कारिणं। नानालंकातीभः परीतमभित्तीरीत्या-स्कुरत्या सतां तैस्तैस्तन्मयतां गतं नबस्सैराकल्पकालं कवि-. स्रष्टारो रचयतु काव्यपुरुष सारस्वतध्यायिनः॥३२ Comm.-- सारस्वतध्यायिनः कविनष्टार आकल्पकाल कल्पकालं यावत् काव्यपुरुष रचयंतु घटयंतु । कीदृशं वोरुज्झितमित्यादि विशेषणानि सुगमानि ॥ब॥ इति सिंहदेवकृतायां वाग्भटालंकारव्याख्यायों पंचमा परिदः संपूर्णः॥ब।। Followed by लाटीहास्यरसे प्रयोगानपुणैरीतिः प्रबंधकृता पांचाली करुणाभयानकरसे शांत रसे मागधी।। गौडी वीररसेच रौद्रजरसे वत्सोमदेशोद्भवाबीभत्साखतयोर्विदर्भषिया श्रृंगार रसेमार द्वित्रिपदा पांचाली लाटीया पंचसमा क्यावर शब्दाः समासर्वतोभवतियथाशक्ति गोमयागार प्रथमपदावत्सौमी विपदसमासा मागधी भवातिः। उभयोरपि वैदमी मुंबर्सह) भाषणं कुरुते॥ इति रीतिस्वरूपं ॥ संप्रयोगैरथैकांतसुखपीयूषबंधुभिः । विप्रयोगैरपि तत्तदुःखावस्थानि बंधनैः॥१ तत्तत् संघट्टनोपरिपायपरिहारतः। क्वाप्यभूत् म्मरसाम्राज्यसंधिविग्रहकल्पनं ॥२ युग्म अंगारे । तुंदिलदंतुरैः खंजैः कुजश्चिपिटनाशिकः। विकीर्णकेशैः खल्वाटैः काणैव्यंगैरशापरैः॥१
SR No.018123
Book TitleDescriptive Catalogue Of Manuscripts Vol 12
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy