SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ Alamkara, Samgita and Natya संक्षेपतो हि बालानां श्लोकनिर्माणहेतवे । इति प्रसंगतः काव्यव्यवस्थापि निरूपिता ॥ ३९ ॥ इति काव्यव्यवस्थानिरूपणं ॥ रसादिष्वप्रयत्नेन बालब्युप्तत्तिहेतवे । विद्यारामेण विमला कृतेयं रसदीर्घिका ॥ १४० ॥ सुखावरोहे (:) रमणीयबंधैः । .सांपानकः पंचभिरछपयैः ॥ विनिर्मितायां रसदीर्घिकायां । रसान्मुख सत्पुरुषार संतु ॥ ४१ ॥ पजाख्ये ग्रामे प्रथममय (म) दावादनिकटे । निवासो यस्यासीत्तदुदयपुरेनंतर मथो ॥ ततश्व श्रीकोटाभिधनगर आजीवनवशा । दिमं विद्यारामः सः किल सुभगं ग्रंथमकरोत् ॥ ४२ ॥ अपि च ॥ ततो यस्पाभिजातः सहृदयहृदयो वेणिरामाभिधाने गीर्वाणाचार्यदेश्यो व्रजपतिरिति यत्ताततातोथ चाभूत् भट्ट यस्या को विशलनगरजब्राह्मणेषु प्रसूति विद्यारामेण तेनोदयपुरगृहिणा निर्मिता दीर्घिकेयं ॥ ४३ ॥ षट् व्योमाद्रिमही मितांक गणिते संवत्सरे वत्सले । ज्येष्टस्यासितसप्तमी भृगुदिने कोटाभिधाने पुरे ॥ एनां सज्जनरंजनाय परितः पूर्णा रसैदीर्घिकां । विद्यारामकविः स्वयं सुललितां पर्य्याप्तरूपां व्यधात् ॥ १४४ ॥ अणुमपि गुणजालं ये प्रहृष्यंति दृष्ट्वा । नियतमनाते हर्षमेष्यंति संतः ॥ मम किमु विधुरं चेत्यामरा न प्रसन्नाः । प्रकटति तु पुरैषां दुर्जनत्वं हितेन ॥ १४५ ॥ अपि च || इममभिनवबंधं मत्प्रबंधं निरीक्ष्य । हृदयदो ये ते भविष्यंति हृष्टाः ॥ न यदि पुनरसूया दूषिता चेत्प्रसन्ना । तदपि भवति तेषां यावदाश्र्वार्यमंतः ॥ १४६ ॥ अथास्य ग्रर्थस्य अनुक्रमणिका मंगलाचरणं पूर्व प्रतिज्ञा प्रार्थना ततः ॥ ततश्व रससामान्यलक्षणं भावलक्षणं ॥ १४७ ॥ [ 2ró.
SR No.018123
Book TitleDescriptive Catalogue Of Manuscripts Vol 12
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy