SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ 2to. ] A- Alamkara Author.— Vidyārāma, composed the work in Samvat 1706 ( = A. D. 1650 ). Begins Ends. - ॥ श्रीगणेशाय नमः ॥ क्रीडन्मुग्धवधूर्हसन्निशि मुहूरासेहरंतं हठा त्रायच्छेषचरं विलोक्य समनाक् शुग्मन्युशंकात्वरः ॥ धृत्वा मृष्यशिरस्तलप्रहृतितो निःशोणितं पातयन भ्रात्रे तन्मणिमर्पयन्दिशतु वः श्रेयः शतं श्रीपतिः ॥ १ ॥ कल्याणं कमलाकु (च) व्यतिकरप्रोन्सृष्टदीप्तद्युतिनित्यं कैटभविद्विषो वितनुतात् कंठे स्थितः कौस्तुभः ॥ कल्पांते कलनाकुलस्य जगतः श्रीशस्यवक्त्रानिल: स्पर्शात्प्राणभृतो निसस्रुरमिता यस्मात्स्फुलिंगा इव ॥ २ ॥ अनायासेन बालानां रसास्वादनहेतवे । विद्यारामः करोत्येतां मनोज्ञां रसदीर्घिकां ॥ ३ ॥ स्वकल्पितोदाहरणैः सलक्ष्यैर्विरच्यते या रसदीर्घिकेषा । इच्छास्तियेषां रसरूपबोधे तैः शर्मणा सा सुगमावगाह्या ॥ ४ ॥ ये सौजन्यपयोधयः कृतधियः पूर्णाः सदस्यैर्गुणैज्ञतारः कवितारहस्यरचना मर्मोल्लसत्कर्मणां ॥ तेषामेष पुरो मया विरचितो यांचांजलिर्मामको ग्रंथोयं विरसोपि कोमलधिया स्वीकार्य एवेति यत् ॥ ५ ॥ दोषः कदाचिद्भवितात्र कश्विद्गुणज्ञदृष्टस्तु गुणः सभावी स्पर्शात् किलस्पर्शमणेः क्वतिष्टेल्लोहस्य लोहस्थितजातिमत्वं ॥ ६ ॥ भरतोक्तानुसारेण संक्षेपादिह कथ्यते । विशेषापेक्षणं येषां तैरन्यत्रावलोक्यतां ॥ ७ ॥ रसो वै स इति श्रुत्या रसस्य विष्णुरूपता । अतो विष्णुमयं विश्वं यथा रसमयं तथा ॥ ८ ॥ तत्र रसत्वं नाम ॥ eto. शब्दार्थयोः समलंकृतिभिः स्वरूपं संक्षिप्तमित्यभिहितं गुणदोषयोश्व । काव्यस्य निर्मितिविधेर्विधिरस्ति योन्यः सोन्यत्र वीक्ष्य सुधिया विभाव्यः ॥ ३७ ॥ अप्यन्यः काव्यनिर्माण संप्रदायोस्ति विस्तृतः । सोन्यः ग्रंथेषु वालोक्यः कविकल्पलतादिषु ॥ ३८ ॥ 31 [A. S. N. ] 201
SR No.018123
Book TitleDescriptive Catalogue Of Manuscripts Vol 12
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy