SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ 134.] A-Alamkara तत्पादांबुजषट्पदेन नमिता संक्षेपसंप्रेक्षिणः पुंसो मुग्धधियोधिकृत्यराचितं सट्रिपनं लघ्वदः २ यदनववोथाद्वितथं विवृतं किमपीह तन्महामतिभिः संशोधनीयमखिलं रचितांजलिरेष याचेऽहं ३ सहस्रत्रयमन्यूनं ग्रंथोयं पंडितोऽखिलः द्वात्रिंशदक्षरश्लोकप्रमाणेन सुनिश्चितं ४ पंचविंशतिसंयुक्तैरेकादशसमाशतैः विक्रमात्समतिकांतैः प्रावृषीदं समर्थितं ५ मूलसूत्रव्यतिरेकेण मूलसूत्रं तु सप्तशतान्यशीत्यधिकानि ६ . . श्रीकृष्णाय नमः भक्तिः कृष्णे मतिर्द्ध शक्तिस्त्यागे रतिः श्रुते दया सर्वेषु भूतेषु स्यान्मे जन्मनि जन्मनि १ सत्यं मनोरमाकामाः सत्यं रस्याविभूतयः किं तु मत्तांगनायांगभंगिलोलं हि जीवितम् २ com. अथ शास्त्रपरिसमाप्तिमंगलार्थ देवताः संकीर्तयन्नाह जयतीति सु...मं इति श्रीपंडितनमिसाघुविरचिते रुद्रटालंकारटिप्पनके षोडशोध्यायः १६ रुद्रनवत्मा पारीमतशरदि श्रीविक्रमादित्वात् आश्विनमासिपतंगे पूर्णो ग्रंथो द्विती यायां शुभं भूयात् ॥ References.--- Same as in Nos. 132 and 134 ( below). काव्यालंकारटिप्पण Kívyālarikāratippaña 53 No. 134 1880-81. Size.— 13 in. by 1} in. Extent..- 199 leaves ; 4 lines to a page ; 66 letters to a line. Description.-- Palml-eaves, old but well preserved, though grown brittle ; Devanāgarī characters ; each folio contains two columns of written matter ; hand-writing, bold, clear and legible. Age.- Samvat I471 (recorded on folio 199).
SR No.018123
Book TitleDescriptive Catalogue Of Manuscripts Vol 12
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy