SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ Alamkara, Sargita and Natya [133. Commentary ॐ श्रीगणेशाय नमः ओं निःशेषाऽपि त्रिलोकीविनयपरतया सन्नमंतीपुरस्तायस्यांघ्रिद्वंद्वसक्तंचगुलिविमलनखादर्शसंक्रातदेहा निर्मीतिस्थानतां नाभयदभवमहा रातिभीत्येव भाति श्रीमान्नाभेयदेवः स भवतु भवतां शर्मणे कर्ममुक्तः १ पूर्वमहामतिविरचितवृत्त्यनुसारेण किमपि रचयामि संक्षिप्ततरं रुद्रटकाव्यालंकारटिप्पनकं २ etc. folio 6' इति नमिसाधुविरचितं रुद्रटालंकारप्रथमाध्यायटिप्पनकं समाप्तम् ॥ folio 17 इति श्वेताम्बरनमिविरचिते रुद्रटालंकारटिप्पणे द्वितीयोऽध्यायः॥२॥ folio 29" इति etc.....................अध्यायस्तृतीयः ३ folio 41 इति श्वेतांबरश्चतुर्थः ४ folio 52' इति etc.....................अध्यायः पंचमः समाप्तः ॥ folio 65° इति etc.....................षष्टोऽध्यायः ॥ folio 84 इति etc.....................वास्तव्याध्यायः समाप्तः folio 103" इति etc...................अध्यायः समाप्त अष्टम ८॥ folio II0° इति etc...................अध्याये नवमः ९ folio II7" इति etc...................श्लोषाध्यायो दशमः । folio 125° इति etc..................अध्याय एकादशः ११ folio 130" इति etc..................द्वादशोऽध्यायः समाप्त ifolio 132* इति etc..................त्रयोदशोध्यायः १३ folio 135" इति etc..................चतुर्दशोध्यायः १४ folio 137 इति etc..................पंचदशोऽध्यायः १५ Ends.-- folio 1420 Text जयति जनमनिष्टादुद्धरती भवानी जयति निजविभूतिव्यापृविश्वोमुरारिः जयति च गजवक्रः सोत्र यस्य प्रसादादपशमति स स(म)स्तो विप्रवर्गो पसर्गाः ४२ इति श्रीकाव्यालंकारे षोडशोध्यायः १६ एवं रुद्रटकाव्यालंकृतिटिप्पनकविरचनात् पुण्यं यदापि मया तस्मात्सतः परोपकृतिकृद्भुयात् १ धारामद्रपुरीयंगच्छतिलकः पांडित्यसीमाभवत भूरिभूरिगुणैकमंदिरमिह श्रीशालिभद्राभिधः
SR No.018123
Book TitleDescriptive Catalogue Of Manuscripts Vol 12
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy