SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ 156 Author - Namisadhu. Begins Ends. Alamkara, Samgita and Natya ९० ।। " निःशेषापि त्रिलोकीविनयपरतयासंनमन्तीसुरन्मा । घस्यांग्रिद्वंद्वसक्तांगुलिविमलनखादर्श संक्रांतदेहा ॥ निर्भीतिस्थान लीनाभयदभवमहारातिभीत्येव भाति ।। श्रीमन्नाभयदेवः स भवतु भवतां शर्म्मणे कर्म्ममुक्तः ॥ १ ॥ पूर्वमहामतिविरचितवृत्यनुसारेण किमपि रचयामि । संक्षिप्ततरं रुद्रटकाव्यालंकारटिप्पणकं ॥ २ ॥ " एवं रु... टकाव्यालंकारटिप्पनकविरचनात्पुण्यं ॥ यदवापि मया तस्मान्मनः परोपकृतिरिति भूयात् ॥ धारामद्रपुरीयगछतिलकः पांडित्य सीमारुव रिर्भूरिगुणेकमंदिरमिह श्रीशालिभद्राभिवः तत्पादांबुजषट्पदेन नमिना संक्षेपसंप्रेक्षिणः । पुंसो मुग्धधिया विकृत्य रचितं सट्टिप्पनं लघ्वदः ॥ ... विवृतं किमपी हतन्महामातीभिः । संशोधनयमखिलं रचितांजलिरेष याचेहं ॥ ३ ॥ सहस्रत्रयमन्यूनग्रंथोयं पंडिताखिल । द्वात्रिंशदक्षरश्लोकप्रमाणेन सुनिश्चितं ॥ ४ ॥ षट्सप्ततिसंयुक्तोरेकादशसमासतेः । On folio 199b विक्रमात्समतिक्रांत प्रावृष...... यं समर्थितं ॥ ॥*॥+॥+॥ माघमासे तथा कृष्णे अष्टम्यां शुक्रवार यो चित्रकूटास्थितेनेदं शिवदेवेन सूनुना नैगमान्बय कायस्थ लखितं जल्लुणैर्ननु ॥ छ ॥ मंगलमस्तु 11=11+11 11 [134. "संवत् १४७१ वर्षे श्रीपरतरगच्छे श्रीजिनराजसूरिपट्टे श्रीजिनवर्द्धनस्रीणां सषिउदयशीलगणि" References.- 1 Mss Aufrecht i 1032, 779; ii, 2ob. This work is described by Rajendralal Mitra in his Notices of Sanskrit Mss. Nos. 3102 and 3329. Namisādhu's com. with the Kavyalamkara of Rudrata is published in Kāvyamala 2, 1886.
SR No.018123
Book TitleDescriptive Catalogue Of Manuscripts Vol 12
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy