SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ 98 Nalaka देवो भवतु भवो भव्यदः पद्मिनीनां प्राणाधीशः प्रियाणि प्रथयतु हरताद्विघ्नराशि गणेशः । हन्यात्कन्या हिमाद्रेः कलिबलमखिलं किं च वर्णाश्रमाणां श्रौतस्मार्त्तकनिष्ठा हहिहरपदयोर्भक्तिव्याहतास्तु । विद्याः । वत्स जगत इव तवापीशीः । यथा विष्णुर्व्यापकतां दधातु जगतामैश्वर्यमीशो गिरेस्तेजस्तीव्रकरस्तनोतु विपुलां शक्तिश्व शक्तिं परां । विघ्नं विघ्नहरो हरत्वविरतं रात्री खंडोल्लुसद्भाले भक्तिरचंचलास्तु भवतो देवे च लक्ष्मीपतौ ॥ राजा । पुनः काशीदर्शनकामुकोस्मि यदि भवेदभिमतं भवतीनां । विद्याः । तदेहि वन्स सहैव तावत्साधयाम इति नाट्येन निःक्रांताः सर्वे इति श्रीमच्छुभूदेवविरचिते धर्मविजयनाम्नि नाटके नायकनंदनो नाम पंचमकः ॥ सप्तत्र्यष्टेदु संख्येन्दे कृष्णे भाष्टमी दिने । नाटकं धर्मविजयमलिखन्मधुसूदनः । संवत् १८३७ समाप्तं नाटक मिदम् I Mss — Aufrecht's Catalogus Catalogorum, i 26gb; ii 584, 2064 ; iii, 58. See also I. O. Cat. No. 4182. Printed Editions-Printed in the Grantharatnamālā, Bombay, 1889. References. धर्मविजय with टीका अर्थदीपिका " " " No. 82 Size.— 14 in. by 7 in. Extent.- 53 leaves ; 6-8 lines to a page; 38 letters to a line (text). 4-6 (com.). "" [ 81. Dharmavijaya with Commentary Arthadipika ; 48 "" 225. Visrāma ( i '. ." " ""
SR No.018107
Book TitleDescriptive Catalogue Of Manuscripts Vol 14
Original Sutra AuthorN/A
AuthorParshuram Krishna Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1937
Total Pages326
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy