SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ 81.] Nataka 97. Description.- Country paper; old in appearance; Devanagari characters ; careless and illegible hand-writing, many folios contain endorsements in Gujarati on one side ; much of the portion scratched out; corrections made with yellow pigment ; folios are not of uniform size; complete. Age.- Samvat 1837. Author.- Bhudeva Sukla. Begins.— fol. 10 ॥श्रीगणेशाय नमः॥ प्रकटितनिजरूपो द्वादशाराभिरामे विभुरपि हृदयाब्जे दीपवहिव्यमूर्तिः । त्रिभुवनमिदमोतप्रोतमेवास्ति यस्मि न्स जयति जगदीश शास्त्रसिद्धांतगम्यः ॥१॥ नाद्यते सूत्रधारः । अलमतिविस्तरेण अथ तावदाहूय समादिष्टोस्मि दिल्लीदयितवेतनदानामात्येन माहितचरितश्रीमहता केशवदासेन यद्वयं धर्मशास्त्रानुसारिप्रयोगाभिनयेनात्मानं विनोदयितुमिच्छामस्तद्भदेवशुक्लग्रथितेन धर्मविजयनाम्ना नाटकेन संभावनीयेयं स्मार्तसभेति । सदनमुपेत्य कांता. माहूय सांगीतकमनुतिष्ठामि etc. fol. 7' इति श्रीभूदेवशुक्लविरचिते धर्मविजयनाम्नि नाटके प्रथमोंकः॥ ai' fol. I7" इति श्रीमच्छ क्लभूदेवविरचिते धर्मधिजयनाम्नि नाटकेऽधर्मोद्योगों नाम द्वितीयोंक। fol. 21' इति etc.... ... ...तृतीयोंकः :..', fol. 25* इति etc.... ... ...व्यवहारविहारो नाम चतुर्थोक.. Ends. - fol. 312 विद्याः । वत्स वयं तावदेतैस्तवसुचरितैः संतृष्टाः स्म स्तद्भियतां तावदभीप्सितं। राजाः । देवीनां दर्शनादेव फलितमनोरथोस्मि । यतः युष्मत्प्रसादवशतः प्रियमक्षतं मे यातः क्षणाक्षयमशेषविपक्षपक्षः। - NNG साक्षात्कृतौ स्फुरति दक्षसुताधिनाथः क्षोणीभूदावृततला वशगा क्षमा च । • तथापीदमेवास्तु ___13 [ Naraka]
SR No.018107
Book TitleDescriptive Catalogue Of Manuscripts Vol 14
Original Sutra AuthorN/A
AuthorParshuram Krishna Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1937
Total Pages326
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy