SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ 82.] Nataka 99 Description.- Modern paper with wate1-marks; Devanagari chara cters; hand-writing, beautiful, clear, legible and uniform ; text in the middle with the commentary above and below it ; borders ruled in double red lines ; corrections made with yellow pigment. This commentary in described in the I. O. Ms. No. 4183. Age.- A modern copy. Author (of the text).- Bhudeva Sukla. ,, ,, ,, comm.).- Bhavani Sankara. Begins.- ( text ) fol. 10 ॥श्री। प्रकटितनिजरूपो etc. as in No. 81. " (com.)- fol. I' श्रीगणेशाय नमः॥ ॥श्रीभूदेगुरून्नत्वा सांबशंभुस्वरूपिणः॥ भवानीशंकरेणास्य क्रियते ह्यर्थदीपिका ॥१॥ अथात्रभवंतः श्रीमद्भूदेवशुक्लधर्मविजयाख्यनाटकन्याजेन धर्मशास्त्रार्थ विवक्षवस्तद्रचयंति स्म । यत्राद्यपद्ये । नांदीसंज्ञकेऽविघ्नसमाप्तये कृतं मंगलं शिष्यशिक्षायै निबन्नति प्रकटितेति तेजोमयमूर्तिव्यापकोपि द्वादशदलसुंदरेहृत्पद्मे दीपवत्प्रकाशितस्वरूपः शास्त्रनिर्णीतार्थ प्राप्यो यः स विश्वेशः सर्वोत्कर्षेण वर्तते यस्मिन्जगदीशे त्रैलोक्यं तंतौ पटवत्प्रोतं स्वयं च तंतुवदनुस्यूतः सूत्रधारो वदतीति शेषः etc. fol. 11' इति धर्मविजयार्थदीपिकायां प्रथमोंकः । इति धर्म दीपिकायां द्वि । तीयोंकः ॥२॥ Ends.- ( text) fol. 52 विद्याः वत्स वयं तावदेतैस्तव सुचरितैः संतुष्टाः etc. up to निष्क्रांताः सर्वे ॥as in No. 81. followed by इति श्रीमच्छुक्लभूदेवविरचिते धर्मविजयनाम्नि नाटके नायकनंदनो नाम पंचमोकः ॥ समाप्तः । छ ॥ श्री ॥ Ends.-(com.) fol. 56 रात्रीशखंडेन चंद्रकलया उष्णसद्विराजमानं भालं यस्य तस्मिन् शिवे लक्ष्मीपतौ विष्णौ च भवतस्तवाविरतं सततमचंचला व्यभिचारिणी भक्तिरस्त श्रीमदभूदेवगुरुतो ज्ञान धर्मश्रुतादिकं इति ज्ञापितमस्माभिनवं नात्र प्रकल्पित छ
SR No.018107
Book TitleDescriptive Catalogue Of Manuscripts Vol 14
Original Sutra AuthorN/A
AuthorParshuram Krishna Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1937
Total Pages326
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy