SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ Jyotiga -19 गुरुरविचंद्रविचारः त्रिषट् दशायेषु ३६।१०।१॥ रविशुभस्याजन्मदिसप्तांकशरेषु २।२।०९।५। पुज्यः नवाद्रिपंचासिधनेषु ९।७।५।११।२ भव्यो जन्म. त्रिषाटेषु ११३।१० गुरु प्रपुज्यः पद्याब्जमाला Padyābjamālā 900 No. 697 1884-87 Size - 87 in. by 4f in. Extent -7 leaves; 9-10 lines to a page; 25-28 letters to a line. Description - Modern paper with watermaeks; Devanagari charace ters%3; blue in appearance%3; handwriting clear, legible and uniform; borders not ruled; the Ms. contains in all 51 verses written by one Gapeśa at Tryambakeśvara. Age - Saka 1784. Author - Janardana. Subject - Astrology. Begins fol. - 10 ॥ श्रीगणेशाय नमः। पदनतदुःखसहसं इंतुं दः ध्रुवं सहस्रकरात्। दातुं वेष्टसहस्रतमरुणसूतं मुदारुणं वंदे ॥१॥ मेरूमंदरमुखाचलदघ्नान सर्वकार्यसुखसंगतिनिघ्नान् यस्य संस्मरणमेव हि विधान् हंति सोवतु गणेश्वरदेवः ॥२॥etc. fol. 2a इति मेषलग्नोदितव्याधिप्रतीकारः ॥ १॥ fol. 20 इति वृषलग्नोदितव्याधिप्रतिकारः ॥ २॥ Ends -- fol. 60 प्रोक्ता मया विस्तरशंकितेन संक्षेपतो हौरिकशास्त्रनार्गात् ॥१॥ चिकित्सकानां गणकेश्वराणां यशोर्थिनां व्याधिपरीक्षणार्थ ।। संरक्षणार्थ च गदाकुलस्य भवस्विदं मल्लिखितं समस्तं ॥१९॥ श्रीत्र्यंबकक्षेत्रनिवासकारिणा शांडिल्यसवंशगृहीतजन्मना । जनाईनेनाभिविरच्य योजिता पद्याब्जमाला दिनकृत्पदाले।
SR No.018106
Book TitleDescriptive Catalogue Of Manuscripts Vol 03
Original Sutra AuthorN/A
AuthorP D Navathe
PublisherBhandarkar Oriental Research Institute
Publication Year1991
Total Pages364
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy