SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ 148 Vedängas पद्यपञ्चाशिका Padyapañcāśika 422 No. 696 1895-98 Size — 91 in. by 44 in. Extent -11 leaves; 8 lines to a page; 28 letters to a line. Description - Country paper; Devanāgarl characters; not very old in appearance%3 handwriting bold, clear and uniform%3; borders not ruled ; red pigment used for verse numbers ; complete. Another name for this work seems to be सिद्धान्तसार. Age-Samvat 1874 : Saka 1739. Author - Kavindra. Subject - A manual of Astrology. Begins — fol. 10 ॥ छ ॥ श्रीगणेशाय नमः ॥ कस्तूरीकोशभासः कमलदृशशः कौस्तुभांकः कृपालु: कालिंदीकूलकेलिः कुलिशकरकृतिः कामिनीकंठमालः कंसारिं कौटभारिः कलिकुलकदनः कौणपानां करालः कल्पस्थाणुः कवीनां कलयतु कुशलं केशवः केशिकाल: १ नत्वा कृष्णांत्रियुग्मं परमपदकरं रंभूराजीवरूपं विश्वोत्पत्येकबीजं भवभयहरणं कामधेनुं कृपालुं गकाशीस्थो गौडविप्रो हरिहररशिका सेवकः सज्जनानां कुर्वे सिद्धांतसारं मुनिमनुजमतं पद्यपंचाशकीयं २ etc. Ends - fol. 11a नारीणां जन्मकाले कुजशनितमसः कोणकेंद्रेषु शस्ताचंद्रस्तेषु प्रशस्तो बुधशितगुरवः सर्वभावेषु शस्ताः लग्नेशः कामभावे मदनगृहपतिर्लाभभावे वलस्थो लाभेशः पुत्रभावे वदति मुनिवरो ववपत्या भवंति ४९ जीवो वा भार्गवो वा परमबलयुतः कामभावेषु यासां कर्मेशो धर्मलाभे तनुसुखतनये कर्मकोशे वलस्थः तासां चंद्राननानां कम ... नृलहशां नायकारूपयुक्ता राजते राजलक्ष्मीर्मणिमयरुधिरे दीप्तिभावे सदैव ५० इति कवींद्रविरचितायो पचपंचासकी समाता १ संवत् १८७४ शाके १७३९
SR No.018106
Book TitleDescriptive Catalogue Of Manuscripts Vol 03
Original Sutra AuthorN/A
AuthorP D Navathe
PublisherBhandarkar Oriental Research Institute
Publication Year1991
Total Pages364
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy