SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ 150 Vedängas . .तातच्छटाशके क्रोधिसंज्ञके वत्सरे मधौ ॥ पूर्णायां पौर्ण्यमापन्नो ग्रंथो विद्वन्मुदस्तु मे ॥५१॥ इति मेषलमादिमीनातानां व्याधीनां हेतुलक्षणशांतयः समाप्ताः ॥ पुस्तकमिदं चिपलोनकराव्हयस्य गोपालदेववित्तनूभवेन गणेशेम श्रीयंवकेश्वरक्षेत्रे स्वार्थ परोपकारार्थ चालेखीत् ॥ शके १७८४ दुंदुभीनामाब्दे ज्येष्ठकृष्णाष्टमी ८ गुरौ सायंकाले समाप्तं ।। शुभं ॥ श्रीत्र्यंबकेश्वरः प्रीयतां ॥... . 103 पराशरसिद्धान्त Parāśarasiddhānta No. 698 1873-74 - Size — 84 in. by 5} in. Extent - 17 leaves ; 9 lines to a page ; 18-20 letters to a line. Description -Country paper; Devanagari characters; not old in appe arance; handwriting clear, legible and uniform; borders ruled in double red lines and edges in single ; red pigment used for verse numbers and colophons ; yellow pigment used for corrections; the Ms. contains adhyāyās 1 and 2. Age - Not very old. Author - Parāśara. Subject -- Jyotişa. Begins - fol. 10 ॥ श्रीगणेशाय नमः॥ ॥श्रीमविगुणमव्यक्तं निरवद्यमृषिप्रियं नमाम्यतय॑मायं तद् ब्रह्म विश्वोद्भवादिकृत् १ . सिद्धं शास्त्रमाहैतत् संधावार्यः पराशरः वीक्ष्य धर्मच्युतां मुक्तिमृषिभ्यो लोकसत्कृते २ मिलित्वा मुनयः सर्वे कृतपूर्वान्हिकक्रियाः पराशरमृर्षि श्रेष्टमभिजग्मुर्शतायुधाः ३ भभिवंद्य गुरुं सद्यः सुखासीनं हि शक्तिों प्रसन्नहृदयं सम्यगिदमूचुस्तपोधनं ४ etc. fol. 50 इति श्रीपाराशरसंवादे पराशरसिद्धांते गणितस्कंधे शास्त्रोपनयनाभ्यायः प्रथमः १॥
SR No.018106
Book TitleDescriptive Catalogue Of Manuscripts Vol 03
Original Sutra AuthorN/A
AuthorP D Navathe
PublisherBhandarkar Oriental Research Institute
Publication Year1991
Total Pages364
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy